पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलप्रशंसा । म० टी०–णस्था रङ्गस्थानाग्रिमभागस्था नर्तकी नायि( टि ) काचन नृत्यं करोति तद् दित्यर्थः । दृष्टन्तदष्टान्तिकयों सदृश्यावगम। य तुल्यविशेषणान्याह--चित्रपदेति । सरस्वतीपक्षे चित्राणि नानाविधानि पदानि सुप्तिङन्तरूपाणि विद्यन्ते यस्याम् । नटीपक्षे नानाविधचरणाद्यङ्गविन्यासः । नानाविधगायनपदानि वा । इदमसाधरणं करणें नर्तने । स्वलंकृति । सरस्वतीपक्षे सुष्टु दूषणरहितः सगुण अलंकास चक्रचक्त्यनुप्रासयमकलधचित्रपुनरुक्तभासः शब्दालंकरः , उपमानान्मयोपमेयेष- मत्प्रेक्षासंदेहरूपकापह्नुतिश्लेषसमासोक्तिनिदर्शनेत्यादिकव्यप्रसिद्ध अर्थालंकाराश्च विद्यन्ते यस्य । नटीप चासस्वर्णानि भूषणानि दृष्णां प्रवृत्तिकारण( स ) हायमिदम् । लालित्यलीलावती । सरस्वतीपक्षे ललितस्य भावो लालित्यम् । इलेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तरुदारत्वमोजःकान्तिसमधय इति काव्यप्रकाशेक्तगुणसंपन्नतया । दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तसमर्थे निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधऽइतीले संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेक्लिष्ट। अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेवेति तदु तदेषनिराससंपन्नतया च संश्रवस्वम् । तस्य लीला विलासः । स विद्योततं यस्याः सा । नदीपले विलस गमनादि स्याच्चेष्टा लिट्टङ्गतया कृता । कान्तथा । सुकुमाराङ्गनापाङ्गस्वं ललितं विदुरीति संगीतरत्नाकरोक्तं ललितम् । एतच्च नर्तनरूपप्रतिपदिकं विशेष- णम् + मायाया अपि जगदुत्पादकत्वादिदं फलमुपलक्षणम् । तेन फलान्तराण्यपि भवन्तीति ध्थेयम् । केचित्सिङिविघ्नाधीशत्वेन भारतीशब्दस्थ वागर्थाभ्युपगमेन चात्र गणेशसरस्वत्योः प्रणाम इत्याहुः । तन्न । भूगोलवेनामीश्वरमायानिर्मितवा- तत्स्वरूपनिरूपणारम्भे तयोरेव नमस्करयोः समुचितत्वात् ॥ १ ॥ अथ गच्मथनकारणमाह मध्यार्थी युसदां यत्र गणितं तस्योपपत्तिं विना प्रैौढिं प्रौढसभासु नैति गणको निःसंशयो न स्वयम् । गोल सा विमला करामलकवत्प्रत्यक्षतो दृश्यते तस्मादस्स्युपपात्रिस्रोधाविधये गोलप्रबन्धोथतः ॥ २ ॥ स्पृष्टधुम् ॥ २ ॥ म०डी०-ननु गलर्नरूपणारम्भः प्रयोजनाभावाद्व्यर्थ इत्यतः प्रतिज्ञातं गोलनिरूपणं सप्रयो- जनं शार्दूलविक्रीडितेन प्रतिजानीते-मध्येति । तस्मात्कारणात् । अत्र सिद्धान्तमन्थपूर्वार्ध शुसंदं ग्रहाणां मध्यायं मध्यस्पष्टादिदशविधं गणेितं यत्प्रतिषदितं तस्य ग्रहगणितनिरूपक . ग्रन्थस्योपपरिबोधविधये तद्वत्पा(पपादकयुक्तिरुपपत्तिस्तस्या ज्ञानार्थं यो विधिः प्रकारस्त