पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ९५ गोलाध्याये मटी०-भूतम् । इधुवन्नच्छतीति इषुर्वायुस्तस्माज्जातो मेघः। धूमज्योतिः सलिलमरुतां संनिपातो हि मेध इति कालिदासक्त्या पञ्चमहाभूतमयत्वेन वायोरधिकभा गस्यात् । मेषपदेन सप्तदशसंख्या प्रसिद्ध । तया गुणिता आश्विनौ द्वयमिति मध्यषट्कोपिसमासादिमृगजाविनश्चतुस्त्रिंशत् । अतो दुष्टं’ कन्दुकपृष्ठजालवदित्याबि ॐयश्चतुर्दैत्यन्तं ग्रन्थो व्यर्थ इत्याहुस्तन्न । पदार्थानामसंगतत्वाखाणभूजङ्गमेति जीर्घत्पत्तेश्च 4 ६५ अथ असाण्डगोलमाह भूभूधरशिदानवमानवाश्च ये थाश्च धिष्ण्यगगनेचरचक्रकक्षः । लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ६६ ॥ स्पष्टम् ॥ ६६ ॥ इदानीमन्योदितं बलाण्डमानं पूर्वं कथितमपि प्रसङ्ग दनुवदति स्म कोननखनन्दषट्कनखभूभूभृद्भुजङ्गब्राम- १८७१२९६९२ ० ० ० ० ० ० ० ० ज्युतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपुटतटे केचिज्जथुर्वेद्यानं केचित्प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ॥६ करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकरनिहततमसो नभसः स परिधिरुदितस्तैः ॥६८॥ ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे शहः क्रामति योजनानि । यावन्ति पूर्वैरिह तर्प्रमाणं प्रोक्तं कक्षाख्यमिदं मतं नः ॥ ६९ ॥ प्रमाणशून्यत्वामयोजनाभावाच्चास्माभिर्नझण्डमानं न कथितमित्यर्थः ॥६६ ६६८॥६९॥ इति श्रीगोलभाष्ये भुवनकोशप्रभध्यायः। मटी०-अध पूर्वोक्तभ्वादिसंस्थानोपसंहारव्याजेन ब्रह्माण्डगोचं वसन्ततिलकयाऽऽह-क्षुधः रेति । तत् । । इदं प्रतिपादितं समस्तभुवनादिकं ब्रह्माण्डभाण्डजठरे ब्रह्माण्डगोलल- क्षणं यद्भाण्डं तस्योदरे मध्येऽस्तीत्यर्थः । तत्किमित्यपेक्षायामाह--भभधरेति। । भूभुमिः । भूधराः पर्वता। । त्रिदश देवाः । दानवाः । मैनुष्याः । आद्यपद्- सिद्धेरगा ये उक्ताः । या विष्ण्यगगनेचरयोश्चक्रकक्षाः । नक्षत्राणामाश्रयभूतं ची मूर्ती गोलं ग्रहाणां कक्ष उपर्युपर्यवस्थानमाकाश इति क्रमेणान्वयः । यः c