पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः। ७५ में०८०-समुच्चये। उपर्युपरि नक्षत्रसंस्थानोपरि । यथोक्षरं लकवस्थितिः खं महः स्याज्ज नोऽतोऽल्पानल्पैः स्वैस्तपः सत्यमन्य इत्यनेनोक्तं यावत्तत्सर्वमित्यर्थः ॥ ६६ ॥ अथ प्रसङ्गाद्ब्रह्माण्डगौलपरिमाणज्ञानार्थं मध्याधिकारान्तर्गतकक्षाध्यायादिभूतं शार्दूलविक्रीडितवृत्तमेवात्रानुवदति---कोटिघ्नैरिति । ज्योतिर्विदभिमतकश्चैव ब्रह्माण्डगोल लपरिधिमानमिति तात्पर्यार्थः । ६७ ॥ ननु ब्रह्माण्डगोऽयं बाह्य परिधिरन्तर्येति संशथ इत्यत निश्चयं गीया प्रागुक्तयाऽऽह--करतलेति । पूर्वमियं व्याख्याता ॥ ६८ ॥ अथ ब्रह्माण्डमानस्य स्वमतेनामुदिीनाप्रसङ्खफ्रक्षाभिप्रायं स्वमतेनोक्तं भनेन्द्रवज्रयाऽनुवदति-ग्रह्माण्डमिति । पूर्वं प्रतिपादितार्था ॥ ६९ ॥ अथ भूमिप्रश्नोत्तरभूतप्रतिज्ञात थायः समाप्त इति फज़िकयाऽऽह--इति गोलाध्याये भुवनकोश इति । गोलध्याये सिद्धान्तशिरोमण्युतरार्धग्रन्थे । भुधनानां चतुर्दशलोकानां कोशः संग्रहः । संस्थानेनोक्त इत्यर्थः ॥ ७० > ॥ वैयशवर्यगुणसंततसेव्यषार्घश्रीरङ्गनथगणकमजनिर्मितेऽस्मिम्। युक्तः शिरोमणिमरीच्यभिं धरादिसंस्थाय भुवनीश इतः समाप्तिम् ॥ १ ॥ इति श्रीसकलगणक सार्वभौमश्रीरङ्गनाथगणक सुर्विश्वरूपापरनामकंमुनी श्वरगणार्चिर/चते सिद्धान्तशिरोमणिमरीचं भुवनकोशाध्यायः ॥ २१ ॥ इति एकविंशोंऽश्रथः समाप्तः । इदानीं भूमेरुपरि सप्त वायुस्कन्ध(साभही. ~ भुवायुरावह इह प्रचहस्तपूर्वः स्यादुद्दहस्तदनु संचहसंज्ञकश्च । अन्यस्ततोऽपि सुचहः परिपूर्वकोऽस्माद्वयः परावह इमे पवनः प्रसिद्धः ॥ १ ॥ भूमेर्बहिर्दश योजनानि भूधर् अम्बुदविषीदथम् । तदूर्वगो यः प्रवहः स नित्यं प्रयातिस्तस्य तु मध्यसंस्था ॥ १ ॥ नक्षत्रकक्षाखचरैः समेतो यस्मादतस्तेन समाहतोऽयम् । भपञ्जरः खेचरचक्रयुक्त भ्रमयजनं प्रवहनिलेन ॥ ३ ॥ मसिञ्चभिदम् ॥१२३ भ०डी०-अथ संसिन्यङ्गादिभगणैः स्वेष्टं 6नुपालेन यः स्यात्तस्यास्फुटता कथमित्यादि प्रतेरभूतमध्यतिथःसनध्याची व्याख्यायते । तत्र मूलभूतभत्रॐचलनकरणत्वेन