पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ३६ गलध्ययं म०८०-पायुविषान् विवक्षुः प्रथमं वायुभेदान्वसन्ततिलक़याऽऽह-भूवायुरितेि । इह ब्रह्माण्डोलान्तः । इमे सप्त पवना वायवो गोलाकाराः प्रसिद्धः । पुराणोक्ता त्यर्थः । इमे क इत्यतस्तेषां क्रममह–वायुरिति । तत्र प्रथमो मयुगोलो मध्यभूमिगोकरूपः । भूमिसंबन्धाद्बायुः पृथ्व्यभितो वायुगोलः प्रथममस्तीत्यर्थः । । ननु वायोश्चलत्वात्स वायुः कथं वातीत्यत आह--आवह इति । आसमन्ताद्वहती. यापहः । सर्वदिगभिमुखसंसारोऽनियतगतिक इत्यर्थः । कीर्तितः झुमरुदावहः परैरिति यदोक्तेश्च । एतेन भूमेर्दादशयोजनेषु वसति मवायुरत्राम्बुवतस्माविष संक्षकः प्रवह इत्यस्मात्स पश्वङ्गतिरित्यनेन वायुरावह इति वायुदयमुक्तमिति निरस्तम् । तद्र्वस्तस्माद्युगोस्लादूर्वं स्थितिर्यस्येति तवृद्धेः प्रवहगोलरूपो द्विती- थोऽस्ति । तदनु ततः प्रवहादनु पञ्चदूर्वमित्यर्थः उद्वहो ऐोलाकारो वायु स्तयः । चतुर्थः संवहसंज्ञ वायुगोलश्चकाराद्वहवायूध्वमित्यर्थः । ततः संव- इपिशब्दादूर्ध्वमित्यर्थः । अन्यः पञ्चमो वायुगोलसुवहसंज्ञः । एतेनाज्ञानात्सप्त : वाय्वनुपपत्तिभयेन सुवहो नाऽऽवृतः । तस्मादुद्वहसंवहौ परिपरापूर्वापरोतत्परावित्यनेन तद्युपेक्षणीयम् । अस्मासुबहादूर्वं परिपूर्वकः । परिशब्दः पूर्वं यस्यातपरपूव बहशब्दस्तेन षष्ठो वायुगलः परिवहसंज्ञक इत्यर्थः । सप्तमो बभयुगोलः ‘ परावहः । उझबायुभ्यो बाह्य ऊध्र्वस्थः । अनेनास्योपरि वांयुगोल नास्तीति सूचितम् । स्यादावहः प्रवह उद्वहसंवह च स्वादिर्वहः परिवहश्च परावहश्च । स्कन्धाः क्रमेण मतामिह सप्तसंख्या विश्वंभरापवनमावहमाहुरेके इति श्रीपत्युक्ते ॥ १ ॥ अथ द्वितीयवायोरादिज्ञानार्थं प्रथमवायुगोळस्य भूमितोऽवस्थानावधिं तदाश्रित- पार्थाध द्वितीयवायुगोलवहनस्वरूपं चोपजातिकयाऽऽ–भूमेरिति । भूमेभूगोलपृष्ठादाभितो बहिर्ददश योजनानि । भूवायुराबहा - तत्पर्यन्तमित्यर्थः धोऽसि । एतेन वायुगलातिबाह्यपरिधिभूगर्भते भूव्यासार्थद्वादशयोजनरूपव्यासा • धन्तरित इति सूचितम् । शराद्रिरामानलयोजनानि भूवायुकक्षा कथिता पृथिव्याः । समुद्रशैलाम्बरस्तभासस्तदीयविष्कम्भमुशन्ति सन्त इति लक्षोक्ते (ष)योजनानि भूमे भूवायुप्रीमति सर्वकाष्ठास्विति लध्वर्यभटोक्तेश्च । अत्र भूवायौ। अम्बुदा मेघाः । विद्युत्प- सिद्धा । आद्यशब्दादिन्द्रधनुर्गान्धर्वनगरकरकादीनि । निर्वातोल्काञ्चनसुरधनुर्विद्युदन्तः भूवायोः संदृश्यन्ते खनगरपरीवेषपूर्वं तथाऽन्यदिति श्रीपदयुक्तानि संगृयन्ते । सुजलजल- धिमध्ये वाडवोऽग्निः स्थितोऽमात्सलिलभरनिमग्नादुस्थितो धूममालाः । बियति पवनन्ताः सर्वतस्ता द्रवन्ति द्युमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्ग इत्यनेन स्वादूदकसमुत्पन्नः।