पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भध्यंगातवासना । १७ म०८०–सजलमेधपरम्पॅरो धूमज्योतिःसलिलमरुत्संघातात्मका अचेतनाः । प्रत्यहं तदनागमस्तु वायोस्तथाविधेश्वरेच्छादिप्रयुक्तवेगाभावात् । आगमे च तत्क्ष ल्पनात् । किमत्र विनिगमकमिति चेन्न । तथाविधेश्वरेच्छाया नियामकत्वात् । गर्जितं तु जलेऽनलसंबन्धादुच्छलनं वायुना च धूमस्येतस्ततो नयनम् । तदुभयसं- योगजकर्मवशेनाऽऽकाशाच्छत्पार्तिति । तत्र कर्कस्तु-उद्भतैः पांसुभिर्भूमेः प्रच एण्डपवनोच्चयात् । मेघमण्डलमानतैमलिन्यपरिवर्जितेः । मिश्रणाज्जलबिन्दूनां पिण्डी- भाघो भवेदिह। । दृषद्वक्षिपतन्त्येते द्रवन्ते च पुनः क्षिताविति । अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम् । वात्याबद्धमदघातं प्रतिकूटानुकूलयोः वाय्वोस्तत्पतितं प्रायो वकालप्राप्तवर्षणे । यतः प्रावृषि नैवैत पांसवः प्रसरन्ति हि । तत्त्रेधा पार्थिवं घsऽप्यं तैजसं ततदुत्थितैः । गर्तनिर्जरहैश्च भूमिस्थैरनुमीयत इतेि । विद्युत्पा तसंभवश्च । इन्द्रधनुस्तु । सूर्यस्य विविधा वर्णाः पवनेन विघट्टिताः। कराः सश्रे घियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुरिति वराहमिहिराचार्योक्तम् । समूर्जित रवीन्दोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्र व्श्रोम्नि परिवेष इति । इति परिवेषः । उरुक तु-–यासां गतिंद्देिवि भवेदृणितेन गम्थास्तस्तरः सकलखेचरतोऽतिदूरे न तिष्ठन्ति या अनियतङ्गतयश्च ताश्चन्द्रादध हि निवसन्ति तदाश्रितास्ताः । शीतांशुवज्जलमयास्तपनत्फुरन्ति ताश्चावहप्रवर्तमाभुतसंधिसंस्थाः । पूर्वा- निले स्तिमितभावमुपागतेsस्मिंस्तराः पतन्ति कुहचटुरुतवशेनेति प्रसिद्धः । वर्षान्ते निर्जला में ध वायुना विरलीकृताः । ईषदुष्प/वशेषारस्तु पतन्ति वसुधातले । भूमा वयवरूपैस्तैश्छन्द्यन्ते नियों द्रम । ममरामदयस्ते तु पुनरङ्कशोषिताः । वायुना विशीर्णास्तु विलीयन्ते नभस्तले । तद्रजःसंहृतिधेनुमहिषीक्षीरनाशकृथति रजःसंहतेि प्रतिपादनम् । संध्यारामस्तुभ्युत्थितै रजोधूमैर्दिगन्तव्योम्नि संस्थितैः । सूर्यस्य किरणैर्मिफ़ेरारूण्यमवभासते । विरलावयवं वस्तु यद्दृष्टैर्युवधायकम् । तेन । अमरुणीभूतं दृश्यंते कचqवत् । संध्यारागः स विज्ञेयौ दिनादौ च दिन त्यये । राकायां तु निंशावक्त्रे तथैवेन्दुकरोम इति सर्वे ग्रन्थान्तरे प्रसिद्धमतोऽत्र तद्विचारानुयोग इति मन्तव्यम् । अथैते मेघदयोऽनियतगतिकाः प्रवह ने संभवन्ति । ततोऽपूर्वेsपि न संभवन्ति । ग्रहनक्षत्राणां मेघच्छन्नत्वानुपपत्तेः । इति भूवायौ तिष्ठन्तीति युक्तमुक्तस्-तदूर्दग इति । य द्वितीयः प्रवह्युस्तस्माद्द्वयोरूर्वे गत विद्यमानः स प्रवहवायुगोलो नित्यमनवरतं प्रत्यग्गतिः पश्चिमाभिमुखसंचारी । सोऽनियतगतिको न भवतीत्याह--तस्येति । प्रहस्य मध्यसंस्था मध्यमा स्थितिः । १३