पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ गोलाध्याये a o म०ई०-अन्यूनानधिकवेगेन संस्थित इत्यर्थः । तुकारादन्ये वायवोऽनियतगतेिऽाः । अनियतदिगभिमुखसंचरिण इति सूचितम् ॥ २ ॥ अथ प्रकृत मूलभूतभचक्रनित्यभ्रमणमुपजातिकयोपपादयति--नक्षत्रोति । अतोऽस्मात्कारणप्रवहवायुसद्भावादित्यर्थः । तेन । पश्चिमाभिमुखनियतगतिना प्रवहवायुन । अयं प्रत्यक्षो भपञ्जरः ! भानां नक्षत्राणामधिष्ठानार्थं पञ्जरः पाश्च भौतिको गोलाकारो मध्याकाशात्मक नीलरूपो ब्रह्मनिर्मितः । समाहृतः प्रतिप्रदेशं तदाधातगोचरोऽजस्रमनवरतं भ्रमति । स्वाकांशावरणेन तदाधारोऽपि प्रवहवायुरित्य स्यमन्तरिक्षवस्थानेऽप्यक्षतिः । ननु भपञ्जरस्य तदाघाताद्भ्रमणसंभवेऽपि महाणां प्रत्य क्षसिद्धं भ्रमणं कथमुपपन्नं स्यादत आह-- खेचरचक्रयुक्त इति । खेचराणां ग्रहाणां ची समूहः सप्तप्रहास्तैर्युतः । तथा च प्रवहवायराघातेन केवलं भपञ्जर एव । भ्रमतीति न, अपि तु अह द(अ)पि तदनुसारेण – भ्रमन्तीति भावः । ननु भपञ्जरेण ग्रहा. संबन्धाभावात्पक्षरभ्रमणं तेषां भ्रमः कथं किंच नक्षत्रतत्पञ्जरयो भिन्नत्वतपञ्जरभ्रमणे नक्षत्राणां भ्रमणमप्यनुपपन्नमत आह--नक्षत्रकक्षांखवरैरिति । थमात्कारणादयं भपञ्जरो नक्षत्राणि कक्षामेण खचराश्च ऊध्ववैक्रमेण वा । कक्षशब्द रूढः। तैः समेतो युतः । तथा च [ग्रहनक्षत्रपञ्जरयोराधेयाधारत्वेन भेदेऽप्या धरचलन आधेयश्चलनस्य सुप्रसिद्धत्वानक्षत्रध्रमणे न क्षतिरन्यथा भपञ्जरत्वनु पपत्तेः । शम्यविस संग्रहाणां भपञ्जरान्तर्गताकाशस्थनां भपञ्जरेण स्वाश्रयाधेयंत्वेन संबन्धसद्भावाद्भपञ्जरन्तर्गतप्रवहवायुना ग्रहभ्रमणमप्युपपन्नमिति भावः । अत्र पञ्जरश- ४ सामथ्र्यादश्रयंभूतमूर्तगालान्तःपरिधिभग एवेतस्ततो नक्षत्राणि ब्रह्मणा स्थापितानि । अन्यथा तददनापत्तेः । अत एव नक्षत्राणां साक्षादशवस्थानाभावाखचरत्वं न । मह।णां तादृशधाराभाव भैर्वरकृतमित्यवधेयम् । केचित्तु नक्षत्राश्रयमूर्त- पञ्जरकल्पनं मानभवा। ६मुदयएव ॥ हवायुनक्षत्रकक्षाखचरैः समेतोऽतस्तेन अबहानिलेन समाह । भपञ्जरः खेचरचहयुक्तेऽजश्न भ्रमतीत्यर्थान्नक्षत्राणि तदधस्था ग्रह। , प्रबहशय्वाणि प्रवहवायुनैव स्वबमानैः भ्रमन्ति । तृणपर्णवसनादेर्वावा. 'धारेण तज्जनितान्तरिक्षगमनदर्शनादित्याहुतन्न । सृष्ट्वा भदकमित्यादिना प्रथमपूर्वार्ध भचक्रस्य वायौ स्थपनवत्या नक्षत्रकक्षचरैः समेत इत्यस्य पौनरुक्त्यापत्तेः । तदन्ततारे च तथा ध्रुवस्व इति ग्रन्थपूर्वाधों तस्य व्यर्थत्वापत्तेश्च । किंच भवन्भते नक्षत्राणां तेजोगोलवेऽपि भूभागनमुपष्टम्भकत्वस्वीकारात्परस्परं न्यूनाधिकत झिम्बदर्शमम गुरुलघुत्वसिद्ध्या वायुना समकालभ्रमणानुपपत्तिः । नक्षत्राणां मूर्ताधारक थमे च