पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतिवासना | ९९ म० टी०–ायुनाऽऽधारभ्रमणं तत्स्थानामतुल्यगुरुलघुबिम्बनक्षत्राणां समकालभभणोपपत्तेः । न चैवं ग्रहगेला अपि मूर्ता एव कल्प्या इति वाच्यम् । प्रहाणामूधोगमनस्याणुथु- बिम्वदर्शनेन प्रत्यक्षसिद्धस्यानुपपत्तेः । बिम्बस्य गोऽपराधेभैक्ष्कवासिद्धेः । गोक्षस्य पञ्चमहाभूत्तस्वेन सदा ग्रहनक्षत्राणामदर्शनापत्तेः । एदर्थान्तरकल्पनस्य गौरवाच । कल्पनाया दृष्टमूलकत्वात् । एतेन सप्तग्रहाणां सप्तशस्तदुपरि भचाशस्तदुप थप्थकाशोऽस्ति राशिसंज्ञः । स च नक्षत्रचीषय्य नियमपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैत्र भचक्राकाशः शन्यादिकस्थानीयाः सजीवाः सावयवाः परस्परसंल आकाशाश्च पश्चिमाभिमुखं भ्रमन्ति । शन्याकाशास्तु स्वशवत्या पूर्वस्यां यान्ति । क छविमलमणिवन्निर्मलसन्चेतने सावयवे भूताद्यवेशवति स्वस्वाकाशाधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्यैः सम्यगेव दृश्यन्ते । यथा रत्नघटमध्यस्थोऽपि दीपो दूरस्थैर्यथावस्थित एव घलोक्यते । स्वस्था भालाकारा विशिष्टशक्तिमन्तो भूमिवन्निराधारा जीवविशेषा एवाऽs. शशब्देनोच्यन्ते । तेराकाशैरेव मण्यादिवत्वाधिष्ठितो मिर्गतकोऽपि हृ इतस्ततो नीयते । आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचर्यते । । कदलीपुष्पपुटवच्छ तेषामाकाशानां संलग्नतेति यवनमतमपास्तम् । स्यादेतत् । नक्षत्रग्रहाणामुदयास्त दनोपपयर्थ पश्चिमदिगभिमुखनियतगतिप्रवहवायोः कल्पनागौरवं किंतूक्तोपपस्पर्थ लाघवाङ्कमेरेव नियतपूर्वगतिः षष्टिनाक्षत्रघटीनिष्पन्नपरिवर्तरूपा कम्यतां भपञ्जरस्तु स्थिर एव । विरुदभानं च नौस्थो विलमगमनादचलं यथा च ना मन्यते चलति नैवमिळ भ्रमेण । लङ्गसमापरगतिप्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति केचि दितेि सिदान्तशेखरे निरस्तमिति चेन्न । यदि च भ्रमति क्षमा तदा स्वकुलायं कथमप्नुयुः खगः । इषवोऽभिनभः समुज्झिता निपतन्तः स्युरपांपतेदिशि । पूर्वाभिमुखे भ्रमे भुवो वरुणशाभिमुखों व्रजेघनः ! अथ मन्दगमत्तदा भवेत्कथ- मेकेन दिवा परिभ्रमः । इत्यनेन लल्लेन । यथैवमम्बरधरा विहगः वनीडमासादयन्ति न खल भ्रमणे धरित्र्याः । किंचम्बुदा अपि न भूरि पयोमुचः स्युर्देशस्य पूर्व गमनेन चिराय हन्त । भूगोलवेगजनितेन समजणेन केत्वादयोऽप्यपरदग्गतव्यः सवा स्युः । प्रासदभूधरशिरांस्यपि संपतन्ति तस्माद्भमत्युङगणस्त्वबलाऽचलैवेत्यनेन श्रीप- तिन च तत्पक्षनिरसात् । भचक्रे भुवयोर्बद्धमाक्षितं प्रवहानिलैः । पर्यत्यजस्त्रं तध ग्रहकक्षा यथाक्रममिति सूर्यसिद्धान्तस्तेश्च ॥ ३ ॥ इदानीं ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह थतो भचक्रे लघुपूर्वगया खेटस्तु तस्यापरशभ्रिगत्या । कुलालचक्रभ्रमिवागगया यन्तो न कीट इव भान्ति यतः ॥४॥