पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतिवासना । ॐ ०३ म७०स्पर्शाभिभवोऽस्तीति कथं तत्रोपष्टम्भक शून्यत्वं साधयितुं शक्यमिति वाच्यश्च । तत्र स्पर्शस्याप्यनभिभूतत्वास्वसंयुक्तसमवायाभावाच्च रविस्पर्शवतत्स्पर्शस्याप्यग्रहः। न च रविकिरणपर्शवत्तत्किरणस्पशऽपि कुतो न गृह्यत इति वाच्यम् । मणिप्रभा- स्पर्शवदनुद्रुतत्वादित्याहुस्तचिन्त्यम् । सूर्यबिम्बस्यानुपष्टब्धत्वेन मुकुरवन्मूर्तिमदुपलम्भा नुपपत्तेः । विरलतया प्रभासौरालोकादिवन्द्रागविशेषावगम्यत्वानुपपत्तेश्च । निबिडोपष्टब्ध त्वाभावेन प्रबलवाय्वाहतवाच्चिरानपायत्वानुपपत्तेः । सौदामिनीदमवदुतरूपस्पर्शा- दिमदसंसर्गितेजस्त्वाच्चेति । तथा चोपष्टब्धत्वेन गुरुत्वाहाण भचक्रे प्रवझवेलाजनितावलम्बनसंभवास्वशक्तिपूर्वगमनमयुक्तम् । न चैवं नक्षत्राणामपि गुरु- लघुत्वतारतम्यादसमकालभ्रमणपयां नाक्षत्रषष्टिघटीमितनक्षत्रपरिवर्तनकालस्य प्रत्यक्षसि दस्यानुपपत्तिरिति वाच्यम् । भपञ्जरस्य प्रवहवायुना परिभ्रमणात्सदश्रयाणां गुरुलघुन क्षत्राणामपि भ्रमणकालस्य तुल्यत्वपपत्तेः । अथ प्रवहवायुगोलस्य ध्रुवद्वाक्षवः शतो भ्रमणतदनुरोधेन नक्षत्रग्रहाणामपि " भ्रमणात्कल्पादिकालीनमेघादिस्थग्रहण वयंभ्रमणदिग्विपरीतर्जुमार्गे विषुववृत्तेऽवलम्बनापत्तिर्न क्रान्तिवृत्रादौ तिरश्मीनाबलम्बनं प्रत्यक्षसिद्धे युक्तमिति चेन्न । विषुवद्वृत्ते ग्रहाणामघटम्बनेऽपि क्रान्तिवृत्तविक्षेपवू चभागानां स्वभिमुखानामाकर्षकत्वेन तत्प्रदेशस्यत्वोपपत्तेः । पूर्वगतिकल्पनपक्षेऽप्ये- तत् कल्पनस्य तुल्यत्वात् । अन्यथा गृहस्थानादृजुपूर्वभागे विषुववृत्त एवं तदधिष्ठानपत्तेः । अत एव---स्वव्यपारात्प्राग्गतिः खेन्वराणामूर्वाधस्ताद्यम्यसौम्याप राणि । गोलाभिरैः पव यातानि यानि तेषामुक्तान्यन्यहेतूनि तनि । प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोघवृत्तजनितोर्वमधश्च सा स्यात् । याम्योत्तरा त्वपमट्टस घिमण्डलाभ्यां षोढा गतिर्निगदितंवमिह ग्रहाणामित्यनेन प्राचीनैः षडूविधा गतिरुक्ता । मन्पक्षे तु परतन्त्रपञ्चविधगत्यैव निर्वाहदादतिलाघवम् । एतेन गुरुत्वाकर्टुम्बनस्य प्रत्यहमेकरूपतापात्तिः । गुरुत्वाभेदादिति विसदृशं ग्रहावलम्बनं कुत इति निर स्तम् । आक र्घकर्षणतरतम्यात् । स्यादेतत् । यदेक एव ग्रहः घोल पक्षघा । बऽिन्वहंच्य( म )जनं गच्छतीति व्याहृतिरूपम् । न कस्यैव शुरुषस्य दिग्भै- देनानेकगतिमस्त्रं युज्यते । किंचासौ समयादिभेदेन गतिविशेषमाचरति किमे- कसमयावच्छेदेन वा । नाऽऽयः । कालविशेषेऽन्यान्यगतिकरणेन “ पूर्वपूर्वगतिविच्छेदे आहारमात्रय तािसाध्यताप्रसङ्गात् । यतो नझानियतार्थोऽनुपातगभ्यः । मान्य । युगपदेकसमयावच्छेदे विद्वनेक अदिगतिमती ग्रहस्य शरीरसुन्मथ्येत निष्क्रियं बा प्रसज्येत । उभयत्र समाकर्षणसम्घाइति चेन्न । विरुद्धदिक्रियावत्पुरुषे हि