पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्लाध्यायं म०६०-तमयत्मरूपैकनिःसवेन तदैकाश्रयत्वेन चाधो दारुविशेष एकैकप्रवेशावच्छे. देन समभवत्पुरुषद्वयविरुद्धाकर्षणरूपसमाननिमित्तसत्स्नेन तदैकाश्रयत्वेन च निष्ठिक्रयत्व मुन्मथनं वा स्यात् । अन्यथा दाह्र प्रदेशभेदेनऽऽकर्षकपुरुषप्रबलदुर्बलभावैरेक विनयनेन तदनुपपत्तेः । इष्टदिशि वर्तमानलक्ष्यवस्तृप्रभेदेन प्रेरितशरस्यैकदैव मरु- वाघातादिना भिन्ननिमिदेने लक्ष्यापेक्षयाऽन्यदिइनयनस्य प्रत्यक्षतो दर्शनाच्च । प्रकृते तु ग्रहाणां विरुद्धदिक्क्रयस्वे वा पातपमाद्यसमाननिमित्तस वेन समाननिमि समनाश्रयस्वभक्ष दोषः । न चैवमेषु बलवन्निमित्तगतिरेव स्यादिति वाच्यम् । वायोर्महबिम्बानां चाऽऽधाराधेयभावेन नजलन्यायेन गत्यन्तरापरित्यागात् । नहि नौस्थैर कृष्यमयमा नौस्तीरनुगतत्वमपहाय म्रतनुतत्वमेवऽऽचरति । किंतूभयाकर्षणशक्ततार तम्येन दिग्दयगतिरेव भवति ? अथान्याकृष्टत्वेन नामसंभवात् । किंतू( न समं संभवेदु ) भयत्र गमनं तथाऽपि प्रहपूर्वगत्यङ्गीकारेण षोढग्रहगतिपक्षे का गतिरिति चेन्न । जल- मुचरतां नरादीनामपि तथात्वस्य चट्टशों दर्शनात् । अथ तत्र स्रोतस्तीरपक्ष थ)यो स्तिर्थक्त्वमात्रं परं प्रकृतवद्विरोधो नास्तीत्यतस्तत्र युज्यताम् । प्रकृते तु प्रसिद्धवैरुध्ये कों दृष्टान्त इति चेन्न । तत्रैव प्रवाहपतितकीटादीनां स्रोतावैरुध्येन गतेः प्रसि- दत्वात्सममेव कीटविषशलाकादिप्रवाहप्रक्षेपेणोक्तार्थस्य बालैरपि ज्ञायमानत्वात् । अथ भवत्वेष तत्रापि सूक्ष्मतरक्षणाभेदेन द्विरुन्द्धदिग्दयगतेः क्रमानुमानमिति चेन्न मत आधाराधेयभावेंन विरुद्धदिगत्योरनुष्पत्यभावात् । आधारबलेनाऽऽधेयस्य तंद्र त्यनुविधानेऽपि गत्यन्तराप्रतिबन्ध ! शकटपिपीलिकानरीौकाचक्रकीटनौकाजलकीटप्र- बाहदाहरणादिषु सर्वथऽपि सकलगतिहेतुषु स्वस्वकर्यजनने घिरामादर्शनात् । किंच क्रमानुमानस्योक्तताहचरगणितसाध्यत्वप्रसइगरूपप्रतिकूलतर्कपराइत्वात् । अथैकैकक्षणा न्तरेण पूवपरभनयत्यदेव गणितगम्यतेति चेन्न । तथात्वे तु प्रत्येकैकक्षणप्रच्यवे. नैदिनमहभुक्तेरर्धभोगप्रसङ्गः । न च दिनगतेरपि तदनुसारत एव तथा प्रकल्पनमिति वाच्यम् । यःप्तशकटपिपीलिकानरनोंकद्युदाहरणेष्वपि तवापत्ते । तथा हि । दशहस्तवितस्त्यादिविस्तृत ईथर, कटभुस्खाष्ठपान्तनिविष्टा पिपीलिका' यैरेव पलैः स्वगत्यनुसारेण शकटमतिक्रामति तैरेव पुनर्वाहादिसमाकृष्टत्वेन पूर्वतश्चलितमपि बाहविलोमगत्याऽतिक्रामत्येष सतिं चऽऽधाराधेयभावे आधारगस्त्यमुविधाने गत्यन्तरे च । त्रापि यदि क्षणक्रमानुसरणं तदा स्वेकैकक्षणविलम्बेन स्थिरशकटातिक्रमकालेन तदर्धभोग एव स्यात्पूर्वेण द्विगुणेन वा सर्वभागः स्यात् । । तच्च सर्वथाऽप्यसंभवि । कापि कदाऽपि तथोपटम्भाभावात् । तथा चैतदृष्टान्तेन अकृतापादितनिष्ठप्रसङ्गादिना