पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतवासना । ३ ९५ मeीe-नुमानस्य पराहत्वात् । प्रहद्वारेऽभ्येततुल्यमेवेत्येकदैवानेकदिग्गमनं तथोपलम्भात्सं गच्छेत एवेति । ननु याम्योत्तरगतौ नीचोच्चगतौ वा संमिश्रदिग्द्वयगमनमेकसमयावच्छे देनानुपपनभव । अन्यथाऽयोध्यामनुयातुः सममेवान्याकृष्टस्य विन्ध्याद्रिदेवीस्थानगा- मितापत्तेः । अथ वृक्षारोहणावरोहणस्थले चलतः पक्षिकुलस्य समकालमेव प्रागुञ्चादिशमनमुत्तरतः प्रेर्यमाणशरस्य च समीरणप्रयुक्तावलम्बेन प्रागादिगमनसुभ याकर्षकशक्तितारतम्येनोपलभ्यत एवेति नानुपपचारिति चेन्न । तस्यापि सूक्ष्मक्षणा- नुसारेण क्षमामुमानेनैवोपपादनार्थापत्तेरनुपपद्यमनार्थदर्शने - चोपपादकान्तरमात्राविषय- कत्वेनैवावतारादन्यथाप्रतीतार्थस्यानिर्वाहादिति चेत्सत्यम् । सत्यामनुपपत्तों - केलथ परनुसरणीया । प्रकृते तस्या एवानुपपत्तिः । तथा हि । प्रागपरभावेनोपस्थितयः पादपसरोवरयोः फलजलोपादित्सया यथाकाममारोहावरोहविधिनइडीयचलने पारावतादे रेकसमयावच्छेदेनैवोभयत्र गमनप्रसिद्धावपि तदनङ्गीकारपरस्यानुपलक्ष्यसमक्षणभ्रमेणाऽऽकु लचित्तस्य भवतोऽभिमते बलवतः प्रागुपपादितस्यैवनिष्टप्रसङ्गस्य बाधकत्वात् । तद्यथा। सरस्तीरषापयोरन्तरं सूत्रादिना संधाय तच्च करादिभिर्विगणय्य तदनुसारमेव ताव न्भितसंसाधितदारुसंधारणे तत्र चौड़नावसरे तदतिक्रमकालेनैव पानीयकू ( प )लदशक म्मितेनैव पुनः केवलं प्रागपरत्वेनापि तस्य संस्थितावतिक्रमो न स्यात् । पूर्वत्रै- कैलक्षणविलम्बेन तदर्धभोगकाळासनकालेनैव तदतिक्रमसंभवात् । एवं यम्योदग्गज तावपि । कैवल्याम्योदरस्थितप्रयोक्तुर्लक्ष्यस्थानान्तरातिक्रमकालेन क्षितिजबूत्तोपंगतस्वेन समानान्तरत्वेऽपि शरस्य स्वनिपातं स्थानान्तरातिक्रमो न स्यात् । पूर्ववत्समीकरण प्रयुक्तैकैकक्षणविलम्बेन ताघवानुपपत्तेरिति । तस्मंगहॅणामनेक दिग्गतिमवं युक्तम् । स्यादेतत् । परं भपञ्जरस्य मूर्तत्वेन ग्रहबिम्बापेक्षयाऽतिमहत्स्वेनातिगुरुत्वाधिक्यात् । तंद्धमणनाक्षत्रषष्टिघटिकाकाले कथं लघुभूतानां प्रवहवायुनाऽवलम्बनं प्रागुपपादितं सभ वतीति चेन्न । भपञ्जरस्थ . संपूर्णघायुगोठबाह्याभ्यन्तराऽतप्राबल्येन नाक्षत्रषष्ठिघटि काकाले परिवर्तनात् । तस्मिन्नेव काले ग्रहबिम्बानां तलघुभूतानामपि तदन्तर्गतच- धुचरेवापवेगाघाताभ्यां विम्बगुरुलघुवतारतम्येन तथाभ्रमणस्य प्रयक्षोपलम्भात् । तथा च पा(य)न्तो भचक्रे लघुपूर्वगत्या दृष्टा इत्युक्तं न युक्तिसहमिति चेत । अत्र सिद्धान्तसुन्दुटीकाकूतस्तु तैजसशरीरवतामपि ग्रहाणां पार्थिवोपष्टम्भकभागसाहित्येन गुरुत्वसंभवेऽपि न तेषां पूर्वतोऽवलम्बः । वाय्वाधेयेषु तेषु तन्नतिसमनियतगतितया, आधारनियतस्वभावेन तमतिर्बन्धात् । तथा हि । निष्प्रयत्नेषु शकटपविष्टपुरुषेषु १४