पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० ई गौलाध्यायै म७०नौकायारूढेषु व ’ फुलालचक्रोषगतकीटादिषु वा स्वशरचलनानुविधानेऽपि तद्वि परीतदिशि नावलम्:दूतत्रापि समनियतवेगवदाधारत्वस्यैव नियामकत्वात् । ननु भवतु शकटचक्रदौ मिबिडघर्थों तथा भू–भणभ्युपगमवाद इव समनदेशयोर्नरकरिणोरा- धीरचलनांनुविधानेनावलम्बनवत्यथाऽपि विरलवयवजनृपवनादौ तदसंभवात् । तथा हि । समकालमेव जलशक्षीितशालशलाकादौ वायुप्रयुक्ततृणतालपर्णादौ च गैरवानुसारेण विलम्बिताविलम्बितगतिमत्त्वस्यैव दर्शनात् । तथा च प्रकृतेऽपि तत्कल्पनं फेन वारणीयम् । कल्पनाया दृष्टानुसारित्वदिति चेन्न । यद्यपि जलेऽङ्गुलान्तरेणापि प्रति- भदेशमुश्चाधचभूमिसंबन्धाज्जलान्तरेण प्रतिघाताद्वायौ च वाय्वन्तरोन्नततरुभूधरादिव स्वभ्राघाताप्रतिक्षणमप्यसमानवेगतया तदसंभवस्तथाऽपि निश्चले धारादौ वाऽन तिशयवेगे बायीं वात्यादौ च लघुगुर्वोरपि वस्तुनेर्गतिसाम्यस्य विपरीतबिलम्बादेवी सर्वैरपि ज्ञायमानत्वेन तत्र वेगर्मदस्योभयत्रापि वेगसमतायाश्चोपलम्भात् । नतु सवशे वेगसाम्ये सर्वदा जलप्रवाहादौ स्थूलं सूक्ष्मतयाऽनुपलक्ष्यक्षणेनापि वयुजलान्तराघातो- तसंबन्धादेर्वेगान्यथाभावमापांक्ष्यतो नियन्तुमशक्यत्वात् । अत एव कचिवुत्पूरादौ जलस्य तीरांवरुन्द्धतंया संपूर्णतादशयां क्षणमपि भागविशेषे वेगस्य समतोपलम्भे शांखा शलाकादेरपि गसाम्यफलावधि लोके निरन्तरितवादर्शनम् । ननु पवनजलदौ सिद्धं वेगसाम्यं प्रकृते कथमवगतम् । प्रवह्वयौ धक्रभ्रमानुकारित्वेन दृष्टान्तज़े- गमनविरोधादिति चेन्न । प्रवाहोदकभमस्थाने स्वयमेघवर्तितौराचौर्दकद वा लघुगुरुवृत्तषस्तुद्यमेकदैवैकप्रदेशांवच्छेदेन प्रक्षिप्य व्यक्तयैवोदितं सर्वमुपलभस्व । मंत्र दृष्टान्तीकृताबर्तनधकस्थले केन्द्रादभितः कक्षभेदेनैव वेगसाम्यं नहुं सर्वास्वपि । एवं . प्रकृतेऽपि ’ तर्हि चंन्द्रादेरर्वागेव कॅक्षाभेदेम " " अमत ऊर्थकक्षभ्रमनुसारंभ्रमणदेनेकभ्रमणपर्यया ऊध्र्वपर्ययापेक्षया' स्युर्वि( ४ )ष्टान्तानुरो- घाविति चेन्न । आवर्तकंनरंकरंदण्डादेर्धातहेतुर्वासांनिहितांसांनिहितविभाग- तारतम्येन सांझ परंपरभेदेऽधिकन्यूनवेगयोरुत्पादनात प्रकृते चऽsषेयंलोकाद् कैश्वरेचंछेपालस्वाभाविकत्वरितगतिना सर्वत्र समवेगेन पवनेन सममेवं सर्वेषां प्रचार लनात् । ननु वर्तमानमपि बेगसाम्यं रौरवेणापह्नूयते । उक्तसंबन्धादिव तस्यापि प्रयोजकत्वदिति चेत्सत्यम् । तस्य नायकत्वमात्रोपस्थित एव . विलम्बहेतुत्वं मत्वा धाराधेयभावापन्नेऽपि । अत एव केवलं पाराबाराम्बुसरणस्थले वायोर्नायकतामश्र- वेनैवोपस्थितौ कदाचिदन्यदिङ्नयनारम्भे नियामकैरिच्छावशादायसनिर्मितइच्पझेपेण