पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतिवासना । भ१८०-तरिस्थिरीकरणे बेगमतिबन्धादेव नानासामथ्र्यम् । अत्र स्त्राऽऽधाराधेयभावस्थले अलाहकादावरुन्धतीवसिष्ठादौ चासमानयोरपि साम्येनैव प्रचालनस्यादृष्टत्वाद्भ- प्रतिबन्धासमर्थत्वमेव । किंच--आधारतापत्ते जळप्रवाहादौ . हलप्रक्षेपेण न वेगप्र तिबन्धद्वारा तरिस्थिरीकरणम् । आधाराधेयभावेन तस्य प्रतिबद्धमेधाशक्यत्वात् । नन्वेवं संनिहिते भस्रादिमयुक्ते आयौ सिकतानृणपर्णयोर्बिम्बिताविलम्बिताविषये का गतिरिति चेन्न । तत्रापि तस्य नायकतामात्रेण वेगविलम्बतयोचितत्वात् । अथ तत्राऽऽधारत्वमस्तीति कथं तन्मात्रमिति “चेन्न । .तदसिद्धेः । तथा हि । स्वरू५- योग्यतमात्रेणैवाऽऽधाराधेयत्वम् । नतु लाघवस्थ प्रयोजकत्वम् । शश्वस्य प्रतिबन्धकत्वग्नः। अछे दृषद्विशेषापेक्षया लक्षधगुरोरपि दारुविशेषस्याSSधेयतानपायात् । ननु तथा गौरवेणाऽऽधेयत्वं कंचिद्धित -एवेति चेन्न । योग्यवस्तुसंबन्ध एव , तत्र हेतुर्नतु गौरवम् । अन्यथा गुरुत्वातिशयवृत्तायोग्येनापि ब्रह्मपचे: । तथा च भग्नादि स्थले भायकेनैव मरुता नान्तरीयकतया वेगकालावधिक्षणमपि पतनं प्रतिबध्यते मत्व योग्यस्वरूपस्यापि तदाधेयत्वम् । अन्यथा बेगवज्जलाधुत्वेमुः शिलाया अप्याधेयत्वापत्तिः। तादृशस्थले चाऽऽघारव्रप्रत्ययः पतनशीलताधुर्ममुषाद्वयोपपादनीयः । प्रयोगस्वपंच- रिक एव । तस्माद्वाय्वाधेयस्वरूपयोग्यस्य , सकलभपञ्जरस्य सभबेगवधारवस्वेनैव नालम्बः । आधाराधेयभावो मे जयत्वाच्चन्द्रतारकम् । हृदस्य बले दृप्तः को । मामपकरिष्यतीत्याहुस्तच्चिन्त्यम् । वायोर्गोहबिम्बाधारत्वे तत्पूर्वीर्गयङ्गीकारेण पूर्वीधारवां- वंशस्याग्रे गमनावत्संहचर्येणं अहंबिम्बान भ्रमणसंभवादबलस्बनपते। । विराव यवेऽवलम्बनाश्वस्याद्दष्टत्वा । किंच भद्रादिमथुनवयुवप्रबहवयाघधारत्वं गतिं रिक्तं मानाभावादेन तस्यापि नायकत्वमत्वमहबिम्बानामवलम्बमनिवारणं ब्रह्मणोऽ अशनम् । अपि च प्रवहवायौ सर्वांशत्वावच्छेदेन समवेगकक्षाणां तृल्यकाल मणानुपपत्तिः । तथा हि । शनिफॉस्थितवाय्वंशानां यथावेगस्तनुल्य एव यदि चन्द्र कस्थितवाय्वंशानां वेगस्तदा चन्द्रकुक्षावाय्वंशानां स्वरुपन्दवः आभ्रमणकालेन तत्स- मसूत्रस्थशनिकवाय्वंशानां महति शनिद मार्गे चन्द्रक्षायचूंजनभ्रमणात्संपूर्णशनि- क्षयोजनभ्रमणमनुपपन्नम् । तस्मात्प्रवहवाय्वंशनां स्ववर्गे तुल्यकाले परिवतसं भवादतुल्य एव वेगः । परमेककक्षस्थानां तुल्य एव । अत एव कचिज्जलाद गुरुलघ्वोस्तुल्यगमनं क्रमेणाल्पमहर्जेगेन न च तुल्यवेगेन । यत्रैकत्र गुरुलघ्व स्थनेन गमनं तत्र गुर्वाश्रयादेव लघोरनपे गमनम्। तस्माद्वलम्बनं भृहाण त्वत्पक्षे