पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोलाध्याये म०डी०-निधारितुमशक्यमेवेति दिक्। वस्तुतस्तु चन्द्रातिरिक्तंहनक्ष श्रबिंबम्बानां तैजसवेऽ धःकक्षाक्रमेण गुरुताधिक्यांदवलम्बनापतिः । सूर्यध्यतिरिक्तानां व्यवधानादुष्णस्पर्शानु- पलम्भेऽपि " रात्रौ सकलनक्षत्रमहबिम्बतेजःसंघातेनष्णस्पशोंपलम्भापत्तिः । सूर्यबि स्वापेक्षया गुरुशन्यादिबिम्बानामतिमहवत् । रात्रेरपि प्रकाशप्राबल्यसंभवेन दिन त्वापत्तिधातोऽतिरिक्तानां जलमयत्वं प्राचीनभ्युपगतं युक्तम् । शृङ्गेन्नत्युपपत्त्यर्थं चन्द्रस्य जलगोलत्वाभ्युपगमस्थाऽऽवश्यकतया तीत्यैवान्येषां पञ्चताराग्रहनक्षत्राणां जलगोलस्वाभ्युपगमे बाधकाभावाच्च । जलस्य विरळावयवतया तपिण्डीभावानुषपस्या । जलगोलकत्वं न संभवतीति भूभागानामुपष्टम्भकत्वं तत्र वाच्यम् । तेषां च प्रका शकत्वं सूर्यकरप्रतिफलनादिति प्राग्बहुधोक्तम् । नचैवं भौमादिभ्यः शुक्रस्याधिक प्रकाशः कृत इति वाच्यम् । तस्य भौमापेक्षयाऽतिसंनिहितत्वच्चन्द्रापेक्षया दूर- स्थत्वाच्च महद्विम्बवचं यथाकाममाधिकन्यूनप्रकाशाभाससंभवात् । बुधस्य तु चन्द्रादपबिम्बत्वादतिव्यवधानाञ्चाल्पप्रकाशदर्शनम् । नन्वेवं चन्द्रबिम्बापेक्षया शुक्र भौमादीनामधिकाबिम्बत्वेन चाधिकगुरुत्वसंभवात्सुतरां चन्द्रबिम्बापेक्षयाऽवलम्बनापत्तिः । तैजसत्वे तु पूर्वगत्युपलम्भनेन यथायोग्यमवलम्बनमें । न च सूर्यमण्डले यावन्तो भूभागा उपष्टम्भकास्तावन्त एव भूजलयोः सर्वेषां बिम्बे भाग इति तुल्यगुरुत्वादव- लभ्यनानुपपत्तिरिति वाच्यम् । योजनात्मकमानेन बिम्बानां तुल्यमानत्वापत्तेः । न चाऽऽदर्शाकारमण्डलेषु समगुरुत्वेऽपि दृढविरललावयवतयाऽल्पमंहन्मानोपपत्तिरिति वाच्यं म्। अहबिम्बानां गोलत्वेन तदसंभवादिति चेत्सत्यम् । भपञ्जरगोलोऽतिगुरुभूतः प्रवहवायुन आभ्यन्तरशतनाबल्यायेन कालेनं भ्रमति तेनैव कालेन शन्यादयोऽघकक्षाक्रमे णापचितगुरुत्ववन्तः स्वस्वकस्थितवाय्वंशघातादिभिरेव परिभ्रमन्तीति लम्बनसंभवात् । अधःकक्षाक्रमेण वायोर्वेगापचयाद्य्वंशानामल्पत्वाच्च । न चैवं भौमापेक्षयऽधःस्थित सूर्यमण्डलस्य महत्वादवलवनं स्यादेवेति वाच्यम् तस्य तैजसत्वेन “महवेऽपि भूभागानामुपष्टम्भकानां भौमबिम्बस्थजलभूभागेभ्योऽल्पत्वात्तदनुरोधेनैव गुस्ताल्पत्वात् । अथ तथाऽपि बुधस्य . लाघुबिम्बत्वात्तदपेक्षयाऽधःस्थितचन्द्रबिम्बस्य महत्त्वाद्वलबर्न निवारयितुमशक्यमिति चेन्न । अल्पबिम्बेऽपि दृढतरसंयुक्तभूजलभागनां बहुत्वेन विरलावयवाल्पभागजनितलघुभूतमहद्विम्बापेक्षया गुरुताधिक्यनिश्चयात् । तथा च महतोऽपि मृत्पिण्डगोलादल्पे लोहगोले गौरवम् | तददर्शनं च चन्द्रापेक्षयाऽर्धा- सङ्कबिम्बगोलत्वास्त्रिगुणाधिकव्यवधानाच्च सूर्यकिरणप्रतिफलनारुपज्योत्स्नत्वाच्च । अत