पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डै ५२ शोलाध्याये ०८०-याम्योत्तरौ विदिसंभूतौ च यौ याववधी तसदन्तरयोजनान्यैव तस्य तस्य बिभ्व= योजनविस्तृतं कन्दुकवदवगम्यते । चन्द्रस्थ तु जलमयो गोलस्तत्र चाधिष्ठातृपुरु अत्वेन कर्णधारनरवन्नियामकत्वेन स्थित भगवनौषधीशो देवश्चन्द्रो विजयते । अथ अष्टविधानां गोलरूपाणां मुकुरोदशकारत्वप्रतीतिः कथमिति चेन्न । व्यवधानर दोषादसौ वा | भ्रम एव । यथा व्यवहिते । पर्वतादौ महत्त्वेsपि ह्रस्वत्वस्य वैष- म्येऽपि समत्वस्यैव प्रकृतेऽपि तथा प्रतिभास इति । ते च ब्रह्मणो निदेशादन्तरिक्षे वायुवशाः स्वशरीराणि लोकोपकाराय नियुज्य प्रयत्नेन पूर्वतो - वायुना च पश्चि मतों मजन्ति । न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः इति सूर्य- सिद्धान्तवाच्यार्थपरिशोधनथा शरीरवेतनवसंसर्गितेजोविवादेरुक्तार्थस्याध्यवसयिभान- स्यादिति । नध्यास्तु प्राप्चामस्मिन्परिकल्पने चन्द्रमसः प्रापरिसरणं कारणं विना कथमुपपायं साशीतिशतचतुष्टयध्यासस्य तस्य केषलं जलगोलत्वेन लकविशेषावसा थायोग्यवेन च तैरेवोक्तः । अचेतनत्वेन प्रयत्नादेरसवाच्च । फिंच यत्र श्रयते युद्धप्रसङ्गादाराधकप्रसन्नस्वशास्त्रोपदेष्ट्टत्वादिकं लोकान्तरावगतिश्वमीषां तत्र सति चैवं धायाप्रामाण्यप्रसङ्गश्च यावदाकल्पक्षणमपि परिसरणीवैधुर्याभावात्क्लेशाभागित्वेन -देवता स्वेऽपि स्वर्गभोगाभावश्चेति । तस्मादेषां शरीरचेतनानामावासस्थाननि तेजोजलल- रूपबिम्बानि न तु तदात्मकानि बिम्बानि । नन्वेवं सर्वेषां ग्रहमण्डलानमम्लेनन तापया प्रागगत्यसंभवः प्राचां मते तु केवलं चान्द्रगतेरेवेति चेन्न । पितमहा- आनुगृहीतैस्तैरेव स्वसामथ्र्यप्रयोगादचेतनस्वावासग्रहरूपबिम्बान प्रचालनात् ।, जळद्रौ नौनियामकैनीव इव । अथ तथाऽपि लोकान्तरगत्यसंभवः । अन्यथा तदवसरे बिम्बानामचालनावैराशिकादिविधिमोक्षंहसाधनानुपपत्तेः , गणितस्यानियतविषयत्- भावादिति चेन्न । सांनिध्यनियमानङ्गीकारात् । बिम्बाधिष्ठातृष्वेऽपि ग्रामविकारिषो नृपादेर्वि यथाकाममधिष्ठानस्योक्तत्वात् । असंनिधानदशायां , चांज्ञान्तराधिकार इत्यन्ये । वस्तुतस्तु यथा लोकेऽचेतनानामपि वस्तुविंशेषाणां मणिमन्त्राद्विसद्भ प्रचालनामिव अहंबिम्बेष्वपि स्वाधिष्ठातृदेवसामथ्र्यादेव गतिः । त्वं पूर्वतो गच्छेति तद्व(क्यसामथ्र्यादेव वा तदुपपात्तिः । तादृशपुरुषवाचामंषि मन्त्रतुल्यत्वात् । न वैवं नक्षत्राबिम्बाधिष्ठातृभिर्देवैर्नक्षत्रबिम्बानांमपि पूर्वतो अहवच्चालनपतिरिति वाच्यम् । ब्रह्मणो नियोगाभावात् । यद्वा वह्नेरूध्वंज्वलनं वायोश्च तिर्यग्वहनं स्वभावो यथाऽ- स्माड्डोपासङ्गा वङ्कनेस्तद्वद्ष्टाकृष्टत्वेनैव पूर्वगत्या तत्तदुपमण्डलप्रदेशसंबन्धस्तेषg ।