पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगातैवासना । भ०डी०-यतस्तद्राशिसंबन्धेऽकदिबिम्बभां संजाते लोकेषु सुखतदन्यप्राप्तिसंभव इति । अथ भवदभिमतार्थनिर्वाहकं ग्रहबिम्बयोर्भदेऊनमिति चेन्न । य एषोऽन्तरादित्ये पुरुषो दृश्यते । हिरण्यवर्णा हिरण्यश्मश्रुर्हिरण्यकेश इत्यादौ श्रुतावादित्यपदाभिधेये रवि- मण्डलेऽधिकरणे पुरुषसंबन्धस्यैव वाक्यार्थत्वादधिकरणाधेयभावापनयोर्मण्डलपुरुषयो भेदस्य व्यक्तमेवावगमात् । किंच यदेतन्मण्डलं तपति यश्चास्मिंन्मण्डले पुरुष इत्यादिश्रुतौ तु मण्डळपुरुषयोराहत्यैव भेदो . गम्यत एव । चन्द्रादावपि साध- म्र्येणोक्तयुक्त्या वा कल्पनं तुल्यमत एव जातकशास्त्रे पुरुषाकारमहस्वरूषोक्तिः संगच्छते । तस्मपश्चिमदिग्गतिवायुप्रवहनिबद्धे भपञ्जरे घ्रम् । भ्रमति संखचरे संत्यपि खेटाः गतितः प्रयान्ति पूर्वदिशमिति बृद्धवासिष्ठोक्तेश्च । यान्तो भचक्रे लघुपूर्वर्गस्त्या खेटा इति न किंचदप्यनुपपन्नमिति वदन्तीत्यसै पल्लवितेन ॥ ४॥ इदानीं मध्यगतिवासनां विवक्षुरादौ तावद्धदिनपूर्वकं रवेः स्फुटसावनदिनमाह समं भसूर्याबुदितौ किलांऽऽक्ष्णं षष्ट्या घटीनामुदितं पुनर्भम् । रविस्ततः स्वोदयभुक्तिघातारखभ्रष्ट १८०० लब्धसमायुभिश्व ॥५॥ समागतासुसंयुता रवेस्तु षष्टिनाडिकः। स्फुटं छुरात्रमुद्भाधूभुक्तितश्च तच्चलम् ॥ ६ ॥ षष्ट्या घटीनां भदिनं सदाक्ष्यं तद्भुक्तितुल्यासुयुतं खरंशोः । स्यान्मध्यमं साधनमेघमब्दे तसँख्यक भद्रमतो निरेकं ॥७॥ यदा किमपि नक्षत्रे सूर्यश्च किड समकाठमुदितः । नथर्कोदयवेलायाँ किमपि नक्षत्रमुपटभ्यते किंतु केवखात्र युक्तिरुच्यत इति किखशब्दः पयुक्तः । तस्मात्कालादनुतरं नाक्षत्राणां बेटीनां षट्थ६०:नक्षत्रं पुनरुदेति । ततोऽनन्तरं रविरुदेति । स ,च कियता कालेन । तथैमनुषादःरविः किट कालिबूते स्फुट भृत्या पूर्वको गतः । यद्यष्टादशशतानि राशिफलाः स्वोदयासुभिरुद्गच्छन्ति तइ स्फुटगतिक्खाः कियद्भिरिति । एवं लुब्धासुभिर्भानन्तरं रवेरुदयः । अत एव नाक्षत्रः षष्टिघटिकास्तैर्टब्धासुभिरधिका वेः स्फुटं सावनमहोरात्रं भवति । तच्चाहोरात्रं चलम् । प्रत्यहमभ्यादृक् । प्रत्यहं गत्यभ्यवर्त्मविमासं रायुट्यान्धवाश्च । यमुनर्घटीषष्ट्या मध्यमभुकितुल्यसुर्या सावनं धूरात्रमुच्यते तन्मध्यमम् । । यतोऽब्दान्ते यावन्ति स्फुटंसावगानि तवश्यैव मध्यमानि स्युः । गतीनामुदयानां च हासद्मध्योस्तुल्यत्वात् । तत्कथं निर्म रविगलिस्टिसभासुभिः सहितो भर्तः सावनाहो भवतीति ब्रह्मादिभिरुक्तम् ।