पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ गौलाध्याये स्यादेतत् । यदि विषुवन्मण्डले रविः पूर्वतो याति तर्हि विषुवन्मण्हस्यैका कटैकेनासुनोदेति तदा रविगतिeिप्तसमसुभिरिति वक्तुं युज्यते । तन युक्तम् । रविः क्रान्तिवृत्तेन पाति । तत्र मेषराशेः कळा अष्टादशशतानि १८०० गगनभूधरषद्कचंद्रभितैरसुभि १६७० रुगच्छन्ति । अन्यस्या यैरिति गतिकलनमनुपातेनासवः कर्तुं युज्यन्ते । एवं छते सति स्फुटमह रात्रं भवति । यतैरुक्तं तन्मध्यममेव । एवं वर्षमध्ये यावन्ति स्फुटसावनानि तावन्येव मध्यमानि स्युः। तसंख्यका भभ्रमतो निरेकेति । यावन्तो भभ्रम जातास्तत्संख्यकैकाना सती सावनदिवससंख्या भवति । यतो रविः पूर्वतो गच्छ- नेको परिवर्ते गतः। अतस्तस्योदयसंख्यैकोनेत्युपपद्यते ॥ ५ ॥६॥ ७ ॥ म०८e- ननु ग्रहणां प्रत्यहं पूर्वगतिसद्भावे मानाभावोऽश्विन्यादिस्थस्य भरण्यादि- स्थस्वमुड्डीयनेनैव संभवतीत्यतः संसिद्धशृगणाङ्गदिभगणैरिस्यादिप्रश्नोत्तरदाने प्रथम मुपस्थिताहर्गणस्य संसिद्धत्वं कुत इत्याशङ्कापवारणाय संसिद्धस्वरथापनार्थं मानो पपत्तिकथनस्याजात्प्रत्यक्षप्रमाणमुपजातिकयाऽऽह–समामिति । नक्षत्रक समं युगपदेकसमये नक्षत्रोदयलमतुल्यसूर्योदयकालीनसूर्ये भूपृवे तु तदनन्तरम् । उदित । उदयं क्षितिस्रसंयोगाभाससिद्धवृत्संस्थितत्वं प्राप्तौ । फिलेरयनेन युगपत्सूर्यनक्षत्रदर्शनमसंभव्यषि द्युवत्यां तन्निश्चयोऽस्तीति सूचितम् । पुनस्तदनन्तरम् । आर्या घटीनां घट्टया नक्षत्रषष्टिघटिकाभिरित्यर्थः । . मैं तदेव नक्षत्रं केवलमुदितम् । रविरतु तदानीं नोदितः ॥, यदि पूर्वतोऽकों न गच्छे तवा पुनरपि भोदयकाले सूर्योदयपूर्वनक्षत्रापत्तेश्चेति प्रत्यक्षमेव पूर्वगतौ मन सुपलब्धमिति भावः । ननु नक्षत्रद्वितीयोदयकालानन्तरं पुनः सूर्योदयः कदा संजातः इत्यत आह--विरिति । ततो नक्षत्रद्वितीयोदयकालान्तरं सूर्यः स्वोद्य- भुक्तिघातात् । सायनसूर्याधिष्ठितराचेः स्वदेशोदयासुकालः सूर्यस्य तद्दिमजातस्पॅg. गतिकलास्तयोर्गुणनफलादित्यर्थः । अष्टादशशतैन भागहारेण - यच्छब्धं तन्मितासु- भिश्चकारादुदितः । अयं भावः । द्वितीयनक्षत्रोदयकाले सूर्यस्य पूर्वगमनेनाविक लम्बितस्वादयः । तदुद्यत्ववलम्बितः। सूर्यस्य प्रवहानिलाघातेन यकालेन क्षितिजस्थुत्वं तंकाले तस्मिन्नपि काले पूर्वीचलनासूर्योदयद्वयन्तरकाळसंबन्धिसूर्यपूर्वगतिस्पटुकलींना मॅनुभिस्तस्मादुदयः स्पष्टगस्थस्यानयनं चैकराशिकलाभिरुदयासवस्तदा स्पष्टगतिकलामिः

  • इत्यनुपातेन । एवं चन्द्रदिअहेदयललस्य यन्नक्षत्रोद्यच्नसमत्वं तन्नक्षत्रेण सङ्ग्

. .