पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेध्यंगतसन । ११३ म००तस्योदयसच्चेऽपि शंराग्रस्थित्यक्तानुपातजगत्यसुभिर्नादयः । किंतु तदासन्नाभिरे । विलक्षणमहबिम्बगमनात् । तदमुक्तिश्चाहर्गणवासनोपयोगित्वादुक्ताहर्गणस्य सूर्यसवनत्वानि- क्षयादिति ॥ ५ ॥ अथैतदूमिकयाऽवगतं सूर्यसवनमानं प्रमाणिकयाऽऽह---समागतासुसंयुता इति । षष्टिघटिकाः समागताः स्वोदयभुक्तिघातादिति पूर्वोक्तधतात्रगता येऽसवस्तैर्युत रवेः स्फुटं घ्रात्रं स्पष्टमहरानुमानं स्यात् । तुकाराच्चन्द्रयहरात्रमुक्तरीत्या न संभ वेद्युक्तयुक्तेरिति नोक्तमिति सूचितम् । ननु सूर्याहोरात्रं नियतं सावनषष्टिघटकमितं तयैतत्कल्पितं मानं नियतं कियदित्यत आह--तदिति तदुक्तरत्यािऽवगतं सूर्याहोरात्रमानं चलं प्रत्यहं विसदृशम् । तथा च कल्पितमिदं मानं नियतं नेति तन्मानं . वस्तुमशक्यमिति भावः । ननु तच्चलं कुतः । समागतासुयोजनेन नियतत्वादतश्चलत्वे हेतुमाह--उद्मादिति । राश्युदयकालानामनियतत्वाचज्जनितगत्य- सवोऽपि भिन्ना इति तयोजने नियतं मानं न भवेदिति भावः । । ननु तथाऽपि निरक्षे देशे मानं त्रिधा साक्षे तु षोढेति नियतमेतन्मानं वक्तुमुचितमेित्यत आह- थुभुक्तित इति । दिनगतेः प्रत्यहं विलक्षणत्वात्तज्जनितस्वेनापि प्रत्यहं विलक्षणमानं नोक्त रूपेण नियतम् । चकारादेकदिनेऽपि देशभेदेन मानानैयत्यं सूचितम् । तथा च स्वोदय भुक्त्येरन्यादृशत्वसंभवात्तज्जनितासून विलक्षणतया तयोजनविलक्षणमनसिदेद्वर त्वादिति भावः ॥ ६ ॥ नन्वहोरात्रस्य षष्टिघटीमित्यादेतत्कल्पितमहरत्रमानं तदधिकृत्यदयुक्तमित्यतस्त- सुत्तरं प्रसङ्गाद्विशेषान्तरं चेन्द्रवज्रयाऽऽह--षष्ठयेति । सदा प्रत्यहं घटीनां षष्ठयाऽऽर्यो नक्षत्रदिनम । नक्षत्रावयवयान्तरालझाले नाक्षत्रषष्टिघठीमितं भपञ्जरभ्रमणस्योपपादितवान् । सदैत्यमेन नक्षत्रण पूर्वगथभा वांओक्षत्रैमानेनामियतं नक्षत्रदिनं न भवेदिति सूचितम् । अत एव तत्षष्टिधर्टीनां गतिज्ञासूनामप्युदयधीनत्वात्तयोगे नाक्षत्रपत्रिकामापकेन रव्युदयान्तरालकालरूपसावनं विनं षष्टिघटीभ्योऽधिकं भवस्येवेति भावः । नन्वेवं नित्यरविगतिलिप्तासमसुभिः साघनो माहं(स) इति लढायुक्तमसंगतम् । न च प्रवहभ्रमणाभिमुक्षदिग्विपरीतादीश विषुववृत्तमार्गेणैव रविभ्रमणं तेन तत्र कलासून समञ्जसंभधाद्युक्तं युक्तमेवेति वाच्यम् । सूर्यस्य विषुवन्मार्गेण स्वतो अमणाभाघस्य प्राङ्प्रतिपादनदित्यत आह--तदिति । तद्भदिनं षष्टिनक्षत्रघटीमितं गतिकलातुल्यासुभिर्युतं मध्यमं सानं स्यात् । तथा १५ च