पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ गलाध्यायं म०६९-लययुक्तं सावनमनं मध्यत्वेनाङ्गीकृतं युक्तमिति भावः । यद्यपि लङाद्युक्तं मध्यमं नं भवति । तस्य मध्यमगत्योत्पन्नसुसंबन्धत्वात् । मध्यगतिकलासून मध्यगतिक लभ्य उक्तरीत्या भिनत्वस्तथाऽपि मध्यगस्युत्पन्नस्यैकरूपत्वाभावेनोपेक्षितत्वात् । एक रूपत्वेनैव मध्यमत्वाङ्गीकारादुक्तस्य मध्यमत्वं युक्तम् । न च तादृशमानकथनं स्पष्ट मानापेक्षया तादृशानियतमध्यमानापेक्षया च न युक्तमप्रयोजकत्वादिति वाच्यम् । अहर्गणस्यानुपास्साध्यस्वारस्य चानियतविषयत्वाभावात् । अहर्गणोपजीव्यत्वेन तन्मा नभ्युपगमात् । अथोक्तमानेन वर्षे सावनसंख्याज्ञानमुपपतिसिद्धमाह--एवमिति । एवमुक्तमानेनावगतयुक्स्या । खरांशोः सूर्यस्य तत्संख्या सावनदिनसंख्या । अब्दै सौरवर्षे भभ्रमतः सौरवर्षसंवान्धिभदिनसंख्यातो निरेका । एकोनः भवतीत्यर्थः । तथा च पूर्वस्य यदि पूर्वगत्यभावोऽभविध्यदा नक्षत्रसूर्ययोः प्रत्यहं युगपदुदयसं भवायावन्त भदिवसास्तावन्त एवाभीष्टकाले सूर्यसाबनदिवसाः स्युरिति तत्पूर्वगात- सद्भावादवलम्बनेन युगपदुदयासंभवात्पूर्वगत्या चक्रभोगकाले यावन्तो भदिवसास्तार मन्त एकनाः सूर्यसावनदिवसाः, चकान्तरेकभ्रमस्याजायमानत्वदतः पूर्वगत्या चक्रभोगकालस्य सौरवषयस्योक्तं सम्यगेव । एवं खरांशोरब् ) इत्यनयोः क्रमेण अहचक्रभोगकाले मध्यगतितुल्यासुभ्यः स्पष्टगत्यसूनां हृसंवृद्ध्योस्तुल्यत्वाच्चक्रभोगकाले मध्याः स्पष्टश्च सावनदिवसास्तुल्या इत्यवधेयम् ॥ ७ ॥ इदनीं वर्षमध्ये सचनसंख्यामाह- पञ्चङ्गरामास्तिथयः खराभाः सर्धद्विदत्रः कुनियमब्दे । अस्यर्कभासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास एव ॥ ८ ॥ एकस्मिन् सौरवर्षे . पञ्चषट्यधिकत्रिशती ३६५भिताः साधनदिवसाः पञ्च- दश १५ नाड़िका त्रिंशत् ३० पलानि च सांधन द्वाविंशति २२ । ३० विपलानि । एषामुपपत्तिर्मेध्यगविभाष्ये कथिवैव । अस्यार्कवर्षस्य द्वादशांश७ र्कमासो भवतीति युक्तम् । सवनमासस्तु सावनानां शितैव भवति ॥ ८॥ म०डी०- अथ सौरवर्षे सूर्यसावनदिनसंख्यास्यरूपमति ध्यंष( भिधाय तस्वरूपेण भक्षु मणसंख्यानमगमत्संख्याज्ञानमशक्यमतस्तत्संख्यं निबध्नंस्तत्प्रसङ्गात्सौरमासे तत्संख्य वगमं साबनमासस्वरूपं बेन्द्रवज्ञयाऽss--पश्चाद्रेति । सौरवर्षे पञ्चषष्टयधिकशतत्रयं पञ्चदश त्रिंशसांधेद्दविंशतेरितेि बुदिनांचें सूर्यलबनदिनभटिकापविपद्भस्मी भवति । एतदुधपत्तिर्मध्याधिकार उक्ता । । A