पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यगातिवासना । ३१५ ४e८०-च तद्वेधोपषस्याऽमियतमेतन्मतमिति वाच्यम् । प्रागुक्तकल्पसूर्यसावमदिनसंख्याऽ मुपोतेनैकवणें तन्नियतस्वावगमात् । वक्ष्यमाणाधिमासोपपत्स्यथै सौरमासे सूर्यसवनदि मादिशनमाह--अस्येति । सौरवर्षसंबन्धिसावनदिनायस्य द्वादशांशंत्रिंशत्षविंशति सप्तदशादिकः सावनदिनायामफः सौरमासः ३० । ७ । ३१ । ५२ । ३७ उक्तः । अथ प्रसङ्ग|वक्ष्यमाणावगमौषपर्यथै सावनमासे दिनसंख्यामाह-त्रिंशद्दिन इति । सावनमासस्तुरूपं तन्मानं त्रिशद्दिनात्मकम् । एवकारादुक्तसौरमाससावनाद- घितव्यवच्छेदः ( । ८ । । । इदानीं चान्द्रमासमाह कालेन येनैति पुनः शशीनै क्रमम् भचक्रे विवरेण गरयोः। मासः स चान्द्रोऽह्नयमाः कुरामाः पूर्णेषघ२९३१॥५०स्तकुदिन प्रमाणम् ॥ ९ ॥ दर्शान्ते किल शशी रविणा युक्तो भवति । ततो द्वावपि पूर्वतो गच्छतः। तयोः शशी ' शीघ्रगत्वामत्यहं गत्यन्तरेणाग्रतो याति । एवं गच्छंश्चत्रकला १ १६०९ तुल्पमन्तरं यदाऽग्रतो याति तदा रविणा योगमेति । तयोः काल पोरतराखं चाम्बुभासः । तत्ममाणमनुपतन । चन्द्रार्कयोर्मध्यगती आदौ सम्यङ् सावयवे कृत्वा यदि गत्पतरेणैवं कुदिनं उभ्यन्ते तदा चक्रकयातुल्यै- नान्तरेण कियन्तीत्यनुपातेन चान्द्रमसे कुदिनानि उभ्यन्ते । एकोनत्रिंशद्दिनान्ये कत्रिंशद्घटिकाः पञ्चाशत् पलानि २९३ १/५० इत्युपपन्नम् ॥ ९ ॥ म०डी०-- अथोभयोरुपपयर्थं चन्द्रमासस्वरूपं तन्मानं सूर्यसाधनादनात्मकं चेन्द्रव- ज़्याऽऽहकालेनेति । चन्द्रसूर्यगत्योरन्तरेण प्रत्यहं सूर्यादधिवामनेन भचक्रे द्वादशरांश्यात्मकं क्रामन्भ्रमन्येन कालेन “ सूर्यं प्रति “ पुनाद्वितीयवारमेति युनक्ति । अनेन यत्काले द्वयोर्योगस्तत्कालयोरवधित्वं योत्यते । स कालश्चन्द्रो मासः । सूर्यचन्द्रयोर्भगणन्त- रेण चान्द्रमसो दर्शान्तावधिरूप इत्यर्थः । तस्य सूर्यसवनादिनानि मध्यान्याह -- अङ्कयमा इति । तस्य चन्द्रमांसस्य कुदिनानां सौरसावनदिवसानां प्रमाणं संरख्या- मानं मध्यममेकोनत्रिंशद्दिवसाः । एकत्रिंशद्घाटिक पञ्चाशत्पलानीति । अत्रोप पत्तिः । क्रामन्भच विवरेण गत्योरित्यनेन गत्यन्तरेणैक सूर्यसवनदिनं तदा अक्रांशकलाभिः किमित्यनुपातः सूचित एव । अत्र कश्चिदप्यवयवे निःशेषत्वाब- नावयवैकदेशास्त्यक्ताः ॥ ९ ॥