पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायै बै १६ इदानीमधिमासपक्षचिमाइ चान्द्रोनसौरेण हुतानु चान्द्रादवाप्तसौरैर्दशनैर्घलाङचैः। ३२ । १६ ।। मासैर्भवेचन्द्रमसोऽधिमासः कल्पेऽपि कल्प्या अनुपाततोऽतः ॥॥ १० सौरान्मासादैन्दवः स्याल्लघीयान्यस्मात्तस्मात्संख्यया तेऽधिकाः स्युः । चान्द्राः कल्पे सौरचान्द्रान्तरे ये मासास्तलैस्तेऽधिभासाः प्रदिष्टाः११ अत्र द्वितीयश्लोकस्ताबस्मथमं व्याख्यायते । सौरान्मासादैन्दयो मासे पौ रघुरतः कारणात्कल्पे सौरमाससंख्यायाश्चन्वमाप्तसंख्याऽधिका भवति । यथा धान्पराशिमानेऽष्टसेविकाहरमितेः षट्सेविकाहारमितिरधिका भवतीति शरैरपि नृपते । यावन्तधान्नमासाः कल्पेऽधिका भवन्ति तत्संख्याधिमात ओळपा तथैः कल्पिता । तत्र कियद्भिः सैरैरेकोऽधिमासो भवतीति युलिरु उपते--नसौरेण इतालु चान्त्रादिति । सौरमासकुदिनेभ्यश्चन्द्रमासकु दिनेषु शोधितेषु शेषं दिनस्थाने पूर्णमधश्चतुष्पञ्चाशदटिकाः सप्तविंशतिः षष्ठानि सावयवानि ० । ५४ । २७ । ३१२ । ५२ । ३० । एकस्मिन् तौरमास इदं सौरचन्नन्तरं कुदिनामकम् । युगस्याऽऽदेरुपर्येकस्मिन् दशन्ले भात एभाङमासः पूर्णस्तदनन्तरं चतुष्पञ्चाशचीटिकाभिः सावयवामिपुष्पमार्कस्य वृषभसंक्रान्तिस्तत्र रविमासुः पूर्णस्ततोऽन्यस्मिन् दर्शान्ते मासेऽन्यश्चन्द्रमासान्तः । वयो दृशन्तादुपरि द्विगुणाभिस्ताभिरेव घटीभिर्मिथुनसंक्रान्तिः | एवं त्रिगुणप- सुग्णाभः कर्कदादिसंक्रान्तयो भवन्ति । एवं संक्रान्तिरप्रतोऽग्रतो याति । पुनर्पर्शान्तं प्रमोति । तदा गतचान्द्रमासेभ्यः सौरा एकोना भवन्ति । पंदा संक्रान्तिर्देशन्तमतिक्रम्यग्रतो याति तदाऽनुपातेन यावन्तः सौरा भवन्ति ताब ङ्गिरेकोऽधिमासः । तत्रानुषतः । यद्यनेन सौरचान्यन्तरेण कॅदिनात्मक्रेन •। ५४ । २७।३१५२। ३९. एक तौरो मातो भवति तदा चान्। भारतान्तःपातिभिः कुदिनैः २९। ३१ । ५९ कियन्त इति । फडं सूर्यमानः ३२ । १५ । ३१ । २८ । ४७ । अथ च युगाधिमासैर्युगत्तैौरमासा लभ्यन्ते तदैकेन किमिति । फलमेवाधन्त एव सौरमासा लभ्यन्ते । एतावद्धिः सौरमासै रे-थॉन्जमानऽधिको भवति । अत एवाधिमासस्य चान्द्रत्वम्। कल्पेऽपि कल्प्या अनुपाततोऽत इति सुगमम् ॥ १० ॥ ११ ॥ स०डी०- अथाधिमासोपपत्तिमुपजातियाऽऽह-चान्ब्रोनेति।