पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतिवासना । ३७ में०डी०- चान्द्रोनसौरेण चान्द्रमाससाचनोनितसौरमाससाधनेन मध्यमरूपेण चन्द्र चान्द्रमाससावनात् । इताथदधातं ततुल्यैः सौरैर्मासैर्दात्रिंशद्भिर्दलाणैः घोडविन- युक्तैः । चान्द्रमासश्चन्द्र इत्यर्थः । अधिमासो भवेत् । तुकारात्स्पष्टोऽधिमास कैन्यूनैर्वा भवतीति सूचितम् । अत्रोपपतिस्तु--एकचान्द्रमाससवनावेस माससाचनं तदन्तरेणाधिकम् । तथा चैकश्चान्द्रमाससमाप्त्यनन्तरं द्वितीयश्चान्द्रमासान्तर्गते ततुल्यसावनं यदा भवति तदैकः सौरो मासः " पूर्ण इति फलितम् । एवं मय सौरचान्द्रसावनान्तरमिंतचन्द्रॉधिक्येनैकः सौरमासस्तदा चान्द्रमाससाधनतुल्याधिक्येनैडा घिळश्चन्द्रमासरूपेण क इत्यनुपातेन साघयाः सौरमासा एकाधिकचान्द्रमासतस्पलसंबद्ध यत्रैते सौरमासास्तव चन्द्धमासाः सैका एते गणनयेत्यधिकः सरापेक्षया शन्त्रो मासः । अत्रापि कश्चिदप्यवयवे निःशेषत्वाभावाद्दशनैर्देलाढ्यैरित्येवावयवान्तरत्यगे नोक्तमिति ध्येयम् । ननूक्तयुक्स्यैतावद्भिः सौरमासैरेकाधिमाससंभघंगमेऽपि कल्पा धिकमाससंख्युपगमः कथमहर्गणानयनस्य तदुपजीव्यत्वादित्यत आह-कल्प इति । अत उक्तरीत्या ज्ञातप्रमाणफलाम्यां सौरमासाधिकमासरूपाभ्यां अल्पे, अपिशब्दाः पुंगीवौ शतेच्छासौरवर्षेर्ययेकाधिमासपतनसंबन्धिसौरमासैरेकोऽघिकश्चन्द्रस्तथा कस्या- युक्तसौरमासैः क इत्यनुपाततोऽधिमाससंरख्या कल्पा( या ) ज्ञेया ॥ १० ॥ नभं चान्द्रमास साधनात्सौरमाससावनस्याधिकूत्वदर्शनात्कथमतिविस्वमुक्तम् । चन्द्रमासऽधुिमास इति मन्दाशकाया उत्तरं शालिन्याst--सौरान्भासारिति । यस्मात्कारणात्सौरान्मासात्सौरमाससावनादित्यर्थः । ऐन्दवश्चन्द्रमसः सावन विनमानात्मको लघीयानल्पस्तस्मात्कारणात्कंस्ये ते ऊघुमानभूताश्चन्द्राःमेससंख्यथा चान्द्रमाससंख्ययोरन्तरे ये चन्द्रमासा अधिकास्ते तर्भित अधिमासाः प्रविष्टाः । इयोरन्तरे शेषस्य चान्द्रत्वेन सिद्धेरित्यर्थः ॥ ११ ॥ इदानीमखमोपपचिमाह आशङ्कमासोनितसावनेन ० । २८ । १० त्रिंशधृता लब्धदिनैस्तु चान्गैः । रुद्रांशंसेनाधिरसैः ६३ । ५४ । ३३ क्षयाहः स्यासावनोऽतेव युगेऽनुपातात् ॥ १२ ॥ युगे चान्द्राणां सावनानां च दिनानां यदन्तरं तान्यवमानि । अत एक स्मिन्मासे चान्द्रसावनान्तरं कुडिनामकं गृहीतम् । तत्र दिवसः पूर्णमश्वाविंशति