पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ लाध्याये घंटिका दश पानीयपद्यानि च ० । २८ । १९ । इदमेकस्मिश्चन्द्रमासँ त्रिंशनियामके कुदिनामकमवमखण्डम् । यद्यनेन त्रिंशच्चान्द्राण दिनानि दृश्यन्ते तदा संपूर्णेनैकेनाचमेन कियन्तीति वैराशिकेन लब्धं रुद्रांशकेनाब्धिरसै ६३ ॥ ५४ ॥ ३३ रेकः क्षयाहे भवति । स च सावनः। अखण्डस्य रूपस्य साधनेच्छाकल्पनम् । अवोऽनुपातास्कल्पेऽपि ॥ १३ ॥ भ०डी०-- अथावमोपपत्तिमुपजातिकयाऽऽह~~शशाक्चैति । आन्द्रमाससावनोनितसावनमासं त्रिंशत्साधनानेिन मध्येनानेन २८ । १० त्रिंश दाज्याः । फलं दिनैश्चन्द्रे रुद्रांशकोनाब्धिरसैः स्वरूपस्यैकादशांशोनितश्चतुःषष्टिमितेः याहुः सावनः । एकदिनसवनस्य क्षयः स्यात् । तथा च चन्द्रमासात्साव- ममासस्याधिकत्वाथवा चान्द्रमाससमाप्तिस्तदा सावनमाससमाप्तिरन्तरेणीनैति चान्द्र मासे तदन्तरं सावनं न्यूनमतस्तदन्तरन्यूनसावनेन त्रिंशत्तिथ्यात्मकश्चन्द्रमासस्तदैक मितन्यूनसाचनेन क इत्यनुपातेन स्वल्पान्तरा रुद्रांशकोनाब्धिरसमिताश्चन्द्रदिवसाः । यत्रैते तदा सावनदिवसा एोना इत्येकसावनविसोऽवमसंज्ञक इति तात्पर्यम् । तुकारात्स्पष्टमानेन तदासनैरेकोऽवम् इति सूचितम् । ननु किंचिदूनचतुःषष्टि . धान्ब्रादिवसैरेकावमपतनज्ञानेऽप्यहणोपजीव्यकल्पावमसंख्याशनं कथं स्यादत आह अत इति । किंचिदूनचतुःषष्टिचान्द्रदिनैकामरूपप्रमाणफलानादित्यर्थः । युगे महायुगे । चकारात्कल्पेऽपि शतेच्छारूपचन्द्रादिनैरेकत्रमपतनसंबन्धिचन्द्रदिनैरेकोऽव- मस्तबा कस्पायुक्तचान्द्रदिनैः क इत्यनुपाताद्दवमज्ञानं भवति ॥ १२ ॥ इदानीमधिमासस्य चान्द्रत्वमवमस्य सावनवमभिधायाहर्गणास्कल्पगतमा नेतुं विठोमविधिना यान्यवमान्यानीतानि ये चाधिमासास्तेषां विशेषमाह- सौरेभ्यः साधितास्ते चेधिमासास्तदैन्दवाः। चेच्चान्द्रेभ्यस्तदा सौरास्तच्छेषं तद्दशाचथा ॥ १३ ॥ सावनान्यवमानि स्युआन्द्रेभ्यः साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्दशातथा ॥ १४ ॥ यथाऽहंगणानयने सैौरेभ्यश्चन्द्रन् सधयितुं येऽधिमासा आनीयन्ते ते चान्द्रास्तच्छेषं च चान्द्रम् । यदि चान्वेभ्यः सौरान् साधयितुं तदा सौरास्तच्छे षमपि सौरम् । एवं चान्द्रेभ्यः साधनानि साधयितुमवमन्यानीयन्ते तदा तानि साधनानि । यदि सावनेभ्यश्चन्द्याणि कर्तुं तदा चान्द्राणि स्युः। साध्यत्वं भजन्ती त्यर्थः । तच्छेषमर्षि तद्वशात्। अभिमतङ्गणाश्वमैर्हतादित्यादिनाऽहर्गणाक