पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भध्यातवांसन। । = = गतमानीतं तदा सावनेभ्योऽवमान्यानीतानि । तानि चन्द्राणि । चन्द्रदिवसेभ्योऽ- धिमासाः साधितास्ते सौरास्तच्छेषं तद्दशादित्यर्थः । अधिमासस्य चान्द्रत्वे सौरवे चाधिमासशेषं तुल्यमेव स्यात् । किंत्वेकत्र रविदिनानि च्छेदः । अन्यत्र चान्त्राणि । एवमवमशेषस्यापि तुल्यत्वमेव । एकत्र चन्द्रदिन(न्यन्यत्र कुदिनानि च्छेदः। आधिमासावमशेषयोरिष्टजातिवं प्रकल्प्य मतिमद्भिश्चन्द्रकानयनानि कृतानि । तत्र ये जडास्ते वासनां पर्यालोचयन्तो भ्रमन्ति ॥ १३।१४॥ मec० - ननु सौराच्चान्द्राणामधिकत्वातदन्तरं यथाऽधिमासास्तथैव तदन्तरेण चान्द्रा- सौराणां न्यूनत्वात्तन्मिता न्यूनसौरमासा भवन्तीति कथं नियतमधिमासोक्तिर- तोऽनुष्टुभाऽऽह--सौरेभ्य इति । ते सौरश्चान्द्रान्तररूपा अधिमासाध्वेषदि चान्द्रसrधनार्थं सौरेभ्यः साधि तास्तदा लब्धाधिमासश्चान्द्रा अहर्गणसाधनार्थमिष्टसौरदित्रसानां चान्द्रावगमाय तदन्तररूपाधिमसतदन्तंरादिननष्टसौरनुपातसाधितानि चान्द्राण्येव । चैयवि तदन्तररूपा अधिमासाः सौरसाधन” चान्द्रेभ्यः साधितास्तदा लब्धाधिमासाः सौरा अहर्गणाद्विलोमविधिनेष्टचन्द्रादिवसैरसाधनार्थं तदन्तररूपन्नसौरभासाः सौरा एवेष्टचान्द्रसाधिता भवन्ति । तथा चाहर्गणस्याऽऽवश्यकत्वेन तत्साधनार्थं तदन्त ररूपाश्चान्द्रा एवाधिमासाः पूर्वग्रन्थ उक्ताः । चन्द्ररसाधनयात्यावश्यकत्वाभा वातप्रसिद्धय तदन्तरस्य न्यूनसँौरसंज्ञक्तेरुपेक्षितत्वेन सर्वत्राधिमासत्वेन प्रसिद्धेः। यदा तादृशापेक्षा तद् सौरत्वेन तत्संज्ञासिद्धेति भावः । अधिमासानां न्यूनसौरमासानां बा सौरचान्द्रान्तररूपत्वाद्वितीययोः संकलनध्यवकलने अत्र युक्ते इति ध्येयम् । नन्व धिमदासानां साध्यजातयित्वेऽपि तच्छेषं चान्द्रं सौरं वा कथं ज्ञेयमिति मक्ष ( न्द )शङ्काया उत्तरमाह--तच्छेषमिति । अधिमासशेषं तद्दशठब्धाधिमासान सौरस्चान्द्रत्वंवशदित्यर्थः । तथा सौरं चान्द्रमित्यर्थः । अघिमासशेषस्याधिमासाघय- मत्वादितिः किं चित्रमिति भावः ॥ १३ ॥ ननूक्तरीत्यैव वान्द्वेभ्यः साधनानां न्यूनत्वातदन्तरमवमानीत्युक्तम् । तथा तदन्तरेण सावनेम्यश्चन्द्राणामधिकत्वाधिकचान्द्रदनानीति किं नोक्तमित्थ- तोऽनुष्टुभाऽऽह--लबानीति । चेद्यदि सावनज्ञानार्थ चान्योऽवमानि साधितानि तदा तानि सवनान्यै बाहर्गणानयने सावनानां यूनत्वात् । अवमशब्दस्य स्धूनवाचकत्वं । अहर्गः पाञ्चाश्रद्धिसाननयने साधयस्तदन्नमनि चन्द्धे सैधितानि चैतदा तानीश्यर्थः ।