पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीलाध्याये मटीe-चान्द्राणी तदन्तरेण चन्द्राणामधिकृत्वात् । तथा चाहर्गणस्यातिप्रयो जनातंत्साधनार्थं तदन्तरमवमान्येवोक्तानि । विपरीतसाधनस्यातिप्रयोजनाभावादाघक- आन्द्रदिनसंज्ञा तदन्तरस्योपेक्षिता पूर्वेः । यदा तादृशपेक्षा तदा तदन्तरस्य धान्नावमत्वेनैव तत्संज्ञायाः सिद्धेरिति भावः । अत्राप्यवमानामधिकचान्द्रदिनानां था चान्द्रसावनान्तररूपत्वादिजातीययोर्यवकलनसंकलने युक्ते इति ध्येयम् । नन्वधिशे भस्याघिमासवत्तथात्वेऽप्यवमशेषस्यावगमवत्तथात्वमयुक्तम् । अधिमासादवमस्य विरुद्ध रूपत्वात् । वैपरीत्ये तु तदवयवत्वक्षतिरित्यत आह--तच्छेषामिति । अवमशेषं तशशाङब्धावमानां सावनचान्द्रत्वानुरोधात् । तथा सावनवन्नोक्तसंज्ञाध्यञ्जकमि त्यर्थः । अवमशेषस्यावमावयवत्वादधिमसाद्विरुद्धरूपस्थ प्रतिबन्धकत्वभावाचावयव नामवयविजातीयत्वं युक्तमेवान्यथा तदवयवत्वानुपपत्तेरिति भावः ॥ १४ ॥ इदानीं विशेषः प्रश्लाध्याये अहर्गणस्याऽऽनयनेऽर्कमासाश्चैत्रादिचन्द्वैर्गणकान्विताः किम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवोऽनुपातः ॥ १५॥ अस्प प्रश्नस्योत्तरमाह दशबाधिश्चन्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽसः । दृशश्रतः संक्रमकलतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ॥ १६ ॥ दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः। यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्मादधिमासशेषम् ॥१० तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् । स्पतेन तेनोद्यकालिकः स्यातिथ्यन्तक ले शृगणोऽन्यथाऽत॥१८॥ मध्यममामेम याचत्यमावास्या तदन्ते चन्द्रमासान्तः । मध्यमाकंस्य यस्मिन् विने संक्रान्तिस्तत्र संक्रान्तिकाले रविमासान्तः। तथो रविचन्द्रमासान्तयोरस्वरे पावत्यस्तिथयः सावयवास्ता अधिमासशेषातिथयः। यवः सौरचन्द्रान्तरमधिमासाः। अङगणानयने गताप्दा रविगुणास्ते सैौरा मासा जाताःअतस्तेषु चैषादिचान्द्रतु स्याः सौरा एव मासा योजितास्ते संक्रम्यवधयो जातास्तेषु त्रिंशद्रणेषु गततािथ तुझ्याः सौरा एव दिवसा योजिताः। अतः सौरचान्दान्तरेणाधिका जातास्तु इम्तरमधिमासशेषदिनानि भवन्ति । सौरचन्द्रान्तरत्वात् । अतोऽधिमात्रशेषदि नान्येभ्यः शोध्यनि। अथ चाधिमासनयनेऽनुपातब्धेरधिमासैर्दिनीछतैस्तच्छे नैिष शुकाः सौराहे।धायाह भवितुमर्हन्ति । एवमत्रधिमासक्षदिनानि