पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐध्यंगतवसन है १ २५ क्षेप्याणे । तत्र शीघ्थानेि । अतः कारणदाधिमासशेषं त्यक्तम् । अथावमशेष- त्यांगकारणमुच्यते । तियन्तानन्तरं यावतीभिर्वेदीभिः सूर्योदयस्वा अवमशेष घटिकाः । यतश्चन्द्रसावनान्तरमवमानेि । यद्यवमशेषं न त्यज्यते डब्धावगैरवम शेषघटिकाभिश्च तिथय ऊनी क्रियन्ते तदा क्रियन्ते सवनेऽहर्गणो भवति । अथ च सूर्योदयावाधिः साध्यःतियन्तहर्गणोश्वमशेषघटीभिर्युक्तः समुदयाव धिर्भवति । अतोऽवमशेषे त्यक्ते स्वतः सूर्योदयामधिर्भवति ११५१३ ६१७१८| मी०- अथाहर्गणसाधनोपजीव्याधिमासवमंस्वरूपं प्रतिपयाहणस्य संसिद्धत्वध्यवस्था पनं विवक्षुः प्रथमं तत्प्रदिपादनेच्छयोपध्यं पूर्वाञ्चलमहानयनखण्डनरूषशिष्यप्र अमुपजातिकयाऽऽह--अहर्गणस्येति । हे गणक । साधुत्वेन स्वीकृतोक्ताहर्गणानयने । अहमंजस्य अह्नज्ञानपध्य भूतस्याऽऽनयनप्रोक्तों के मध्याधिकारीतकथितकल्पगतोऽर्कसमागण इत्यादिश्लो कत्रयनिबद्ध अमासाः कथितकरुपगतऽःसमागणो रविगुण इत्यनेन जातः । चैत्रादिगतचान्द्रमासैः । किं फुतऽन्विताः । गतमाससमन्वित इत्यनेन चैत्रादि तचन्द्रमसैर्यंजयितुं न युक्ताः । विजयत्वात् । योगोऽन्तरं तेषु समान- जास्योरित्युक्तवादित्यर्थः । एवं शुक्लादिगततथ्यिंजनशैsv तदुक्स्यैव सिद्ध ति ध्येय ! ननु सौरमासानामनादन्यथानुपपयाऽवगतचैत्रादिंचान्द्रमासां एव स्वरुपा तरायोजित् इत्यते दृषणातभा ।--कुत इति । अधिमासवमझषके । सौरदिनेभ्यः साधिता अभिसाऽन्वर्सिद्ध्यर्थं तथा सावनसिद्ध्यर्थमिgनन्द्रेभ्योऽ शनि सात्वािनि । तयोः ई.पके । सैषाभ्यां क्रमेण दिनादिघट्यादिके । अधि ॐदन ; "६ घन हैं; टंकलेनिनत्र में .त ईयनेने कु : कथं संत्यक्तं । तद्यथाधर्यः कः . योजन.बंयोजन(भr)६नः इogy यन्नेहरे रतस्वादित्यर्थः । ३. ४२६ ईंधी अन्तर्देनस्याहुइuयेऽथर्थः । नन्वधिदासबभयोनिर्यलक्षधाल- स्वेषय अध्यैष त्/ग मंहणं वा : न संभवतीति झर्थे यशक्तिः थं मया ॐ श्री अथएत ३५ *is-4a इति १ ५४.२४दतः अधिवमनश्च नेपजीपातेऽहणतेनेथने प्रसिद्ध: स १६१.वः । तज्जं फलं निःशेषतया ने इश्यते । उक्तरीत्य यमयीन गुणहरयारपद्धतीनेन कैथी हरस्येपन्नत्वात्तेन भाग इंडसैौचाः क्रियन्नवफलयोः सी .वश्वसंध्नात् । नहीं हैल्थ गुणे येन तयो अवध्यत । तथा च दध्छप्रसिद्धस्थगतिः संगता । त्यागोक्ष्यैव प्रशोऽपि संगतः । उपपति द्वादश्वस्यौद्रंथाजैतत्पापचेरन्यथा अर्धवापि निंरचयवग्रहणपचः ।