पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ गौलभ्यायैः भ०डी०-नन्वंहर्गणस्थ सूर्यसावनत्वेन सूर्योदयाथवधिरवान्निरवयंवत्वसिद्धयन्यथानुपपत्य तववयचत्याग इति वाच्य । उपपत्तिसिद्धावयवग्रहणेनाहर्गणस्य सlवयवत्वसिद्ध पूर्वावधेः सूर्योदयभिन्नस्वकल्पनादक्षतेः । तस्मादुक्ताहर्गणस्यासॉसिद्धत्वमेवास्तीति भावः ॥ १५ ॥ अथ तदुत्तरोपजीव्यमधिमासः षस्वरूपमुपजातिकयाऽवशधभिरिति । यतः कर्णात् । हि निश्चयेन। दर्शवधिः, दन्तवाथन्तयोर्मर्यादा यस्यै तादृशे मासश्चन्द्रः संक्रान्त्यवधिमसः सौरः । तुकारादिदमुक्तमहर्गणस्य संसिद्ध- वस्थापनार्थं मध्यमानेन ज्ञेयम् । तस्य स्पष्टमानेनासिद्धेरिति सूचितम् । अतोऽ७५ विंशेषस्य सौरचान्द्रांन्तररूपरवोंक्तेर्दर्शान्तादने संक्रमकालात्पूर्व सदा नियतमधिमांस शेषमास्ति । एवकारोऽन्ययोगव्यवच्छेदर्थक । अनेनैव संक्रान्तिमासस्याधिकत्वं सिद्धम्। तथा च मध्यदेशीतकालादध्यवहितमध्यरंक्रान्तिक (लो यच्छन्द्रकटेिनान्तरितस्तद्दीप मधिधमहर्गणादौ मध्यमत्वेन फलितम । मासदाबभीष्टकाले त्वभीष्टचन्द्रदिनान्तम् । ततुल्यसौरदिनान्तररूपमिति सूचितम् । स्पष्टं तं स्पष्टयोर्दर्शान्तसंक्रान्त्योरन्तरंग त्राप्रयोजकम् ॥ १६ ॥ अथाहर्गणानयने चान्द्रमासतिश्रियोजनपूर्वफधिशेषगत्यमुपजातिकथा व्यवस्थy यथति-दन्तत इति । सौरा दिवसा दन्ताद्याततिथिर्मितैः सौरदियंसैर्युक्ताः । तुकारात्सौरमास- वैज्ञादिगतचाःद्रमितसौरमासेर्युक्ता इत्यर्थः । तथा च वर्षाणां सौरत्वात्करुपगतव घाण द्वादशगुणोनि मध्यममेषसंक्रान्तिका ठे कल्पात्सौरमासस्ततोऽभीष्टमासादौ तज्ज्ञानर्थ भातसमासा मध्यःसंकान्स्यवर्धक योज्यास्ततोऽभीष्टकाले गतसशदिवसादृशंढगुणितेषु योज्याः कल्पादभीष्टकालो गतसौर दिवसा भवन्तीत्येतदशक्यम् । मध्यमेषादि संझन्थ नैन , तसौरमसन गतसौरदिवसानां चाभीष्टकाले नभवदत आचार्येर्मध्यम सौरवर्षद्दिजकस्पंग्ससैरमासार्धेनादिगतचन्द्रमासतुरुपसौरमासा एव योजितास्ततत्रिंश- शुजितेषु तेषु वर्तमानच द्रमसादितदीि शिमितसौरदिवसा योजिता इति झपूर्वार्धातरम् ।। चन्द्वेन दधजनस्यकृतस्याक्षौरकर्षनैनं तथनीति भावः । अथाधिमासशेषत्यागं अयधस्थधयति-यत इति । यकारणत् । तेऽभीष्ट।ळजसौरदिवसा आर्थिई पोथदिनाधिकः। उक्तरीत्याः स्वाम्झतुल्यसौर्यजमारूची वस्तवरूौरैस्यार्घशीर्षादनसैौराणां च सस्याद्वस्ताभी टङ्कङ्फिसौविचसा यदि मैपदिनतुल्यरूौरौर्दिमथुतः साधिः सौरदिवंसंधु सृजाला इत्यर्थः । आमतद्वारणासपूर्वपथादैितरूपमदिमस्तेयमभ्यर्दछर्बिमासानयनेभामिसमाप्ती