पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलध्याये में. टी. पटवो व्याकरणदिशस्त्रकुशला ये बटवो बालकाः शिष्या वा । तेषां भ्रूभङ्ग- स्तैर्यातिता या वक्रोक्तयः कथमनेन शुद्धे संस्कृतं प्रमेयमुच्यत , इत्यादयस्ताभि- क्षीणः पण्डितबालक अपि मां मूढं ज्ञात्वा वक्त्र्योपहसन्तीति । अहमेतादृशो मूखऽस्मीति लज्जितः सन् साधुः स्वदोषज्ञ इति यावत् । उपहासमेति तथा केवलग्रहगणितज्ञस्योपपयज्ञानात्सर्वज्योतिर्बिटुपेक्षितत्वेन तद्वचनप्रामाण्यसंशयादिप्रयोजक स्वम् । ज्योतिर्विद्वहिर्भूतत्वं वातस्तदुपपतिज्ञानावश्यकत्वेन गोलनिरूपणं न त्वः धिकज्ञानार्थमिति न तद्देयर्यमिति भावः ॥ ४ ॥ अथ गोलस्वरूपमाह- दृष्टान्त एवावनिभग्रहाणां संस्थानमानप्रतिपादनार्थम् । गोलः स्मृतः क्षेत्रविशेष एष प्रासैरतः स्याद्भणितेन गम्यः ॥५॥ पश्वर्युम् ॥ ५ ॥ म० टी०-ननूपपत्तिज्ञानप्रयोजकगोलस्वरूपनिरूपणं सर्वशस्त्रप्रयोजकव्याकरणवत्सिद्धान्त निरूपणभिन्नस्वेन युक्तम् । नहि सिद्धान्तपदार्थोपदेश उपपत्तिरध्युद्दिष्टा। येनात्र तन्नि रूपणं संगतम् । तस्माद्ग्रहगणितप्रतिपादनानन्तरं द्विधागणितप्रतिपादनं तदनन्तरं च सोत्तरप्रश्नप्रतिपादनं ततो भूधिष्ठ( छण्य ग्रहसंस्थितिकथनमित्यादि युक्तमित्यतोऽत्र गोलनि- रूपणसमर्थनच्छलेन प्रतिज्ञातगोलबन्धवशादग्र उलगोलबन्धसिद्धगोलस्य प्रयोजनमिन्द्रवज् थाऽऽह--हृष्टन्त इति । अवनिभग्रहाणां नक्षत्रग्रहाणां संस्थानं स्थितिः । तस्य मानं प्रत्यक्षादिप्रमाणं युक्तभिः स्थितिस्वरूपनिर्णय इत्यर्थः । तत्प्रतिपादनार्थं तन्निरूपणार्थम् । गोलः । वक्ष्यमाणगोलबन्धप्रकारसिद्धत्वादिवंशादिवृसजनितगोलः । दृष्टान्त एव । एवकारान्न वस्तृरूपः । प्रागैः प्रज्ञावद्गलवरूपतत्वज्ञ । स्मृतः प्रोक्तः । तथा वेषपरिज्ञानार्थं गोलस्वरूपनिरूपणं विना दृष्टान्तं सुज्ञेयं न भवतीति गोलबन्धविधिना दृष्टान्तः सिद्धः कृतः । अत्रैव भूधियग्रहसंस्थितिज्ञानासिद्धान्तपदार्थस्यैव निरू- पणम । नातिरिक्तनिरूपणमुपपत्तेस्तदन्तर्गतत्वादिति भावः । एतस्य दृष्टान्तत्वे किं मानमत आह--क्षेत्रवि ष इति । गोलस्वरूपनिरूपणे यानि क्षेत्राणि जात्यशा- खाणि शतानि तान्यत्र वंशादिवृत्तगोले प्रत्यक्षाणि । तिर्यगूर्वाधरसूत्रवृत्तादिसंबन्धेन गोलस्य क्षेत्रमकत्वेन क्षेत्रविशेघवाभ्युपगमादिति । ग्रहबिम्बानाश्रयत्वं न दृष्टान्त- त्वमिति भावः । ननु ग्रहचारनिरूपणव्यवहितानन्तर्येण तन्निरूपणं युक्तम् । न द्विविधणितनिरूपणव्यवहिततदनन्तर्येण । अन्यथोद्देशक्रमेण सोत्तरं प्रशाध्यायानन्तरं लयन्त्रयोनिरूपणपतेरित्यत आह--एष इति । अतः क्षेत्रविशेषात्मकत्वात् ।