पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अँध्यगतिवासन । १३३ मंeीe-यद्भज्यशेषाद्दिनादिकं त्यक्तम् । अहर्गणसिद्धयर्थं न गृहीतम् । यथा मसाः सौराणं योजितास्तथाऽधिशेषरुपधिमासशेषायवयवो न योजितः सौरदिनेषु । तदवयवस्य पूर्वमाधिः कत्वेन सत्वादन्यथेषुचान्द्राणां तदधिकत्वेन वास्तवत्वापत्तिरित्यर्थः । न चाधिमसान वास्तघसँौरेभ्योऽसाधनादधिमासानयमावगताधिशेषस्य साधितसौरान्तर्गताधिशेषादधिकत्वेन तुल्पत्वाभावात्कथं त्यागः । अधिशेषयोरन्तरस्य पूर्वमसस्वानयोजमावड्यकत्वादिति वा- क्यम् । तस्यावास्तवसौरदिनेभ्योऽधिमासानयनयैव सिद्धत्वेनासंगतत्वात् ॥ १७ ॥ नन्वेवं कल्पादिष्टस्वन्द्राणां वस्तवेत्वनावगमत्तसाधितावमानि निरप्राणि कथं साय" नसिद्ध्यर्थं हीनान् िकृतानि महीष्टचान्द्रेऽवमशेषं न्यूनं येनावमशोधनानुसरे तर्जीवयवस्याग इत्यत उपजातिकयोत्तरमाह-तिथ्यन्तेति । तिथ्यन्तसूर्योदययोरहर्गणानयनोपजीव्यंमध्यमतिथ्यन्तमध्यमसूयैवयालयोर्मध्येऽन्त राले । तुकाराचिथ्यन्तादग्रे सूर्योदयापूर्वमितिरूपे सदा नियतमेवमशेषमेवकारोऽन्य योगव्यवच्छेद्येकः | अत । अतः रणादवमशेषस्य चान्द्रसावनान्तरत्वेनोक्त रूपत्वादित्यर्थः । तेनवमशेषेणानुपातावगतावमाधोऽवयवेन घट्रथायात्मकेन । स्यते नावभशोधनावसरे शोधनार्थमगृह्यतेनाहगीण उद्यकालिकः फल्पितनियतमध्यमसावन मानैनाचास्तवसूर्योदयकालिक इत्यर्थः । अन्यथा । अवमशेषशोधिते तिथ्यन्तालि- कवास्तवचान्द्रेषु चुम्णास्तियन्तकाले स्यात् । तथा वाहर्गणसिद्ध्यर्थं पूर्वमवमशेषं मेिं ततः सूर्योदयाज्ञिकत्वसिद्ध्यर्थमयमशेषं योज्यमित्यवमशोधनावसरे लाघवपूर्व मेवाधमंशेषं न शोधितामिति तात्पर्यम् । एवं चाहर्गणानयममुक्कं साधूपपन्नमिति व्यवस्थापितम् ५ १८ ॥ अथोदयान्तराख्यकमषपालिमाह अहर्गणो मध्यमसावनेन हृतथलत्वास्फुटस/वनस्य । तदुत्थखेटा उदयान्तराख्यकर्मोद्भवेनोनयुताः फलेन ॥ १९ ॥ लङ्कोदये स्युर्न छतास्तथाऽऽवैयतेऽन्तरं तच्चलमरुपकं च। योऽयमहर्गण आनीतः स मध्यमसावनेनैव । कुतः। स्फुटसाधनस्थ चढत्वात्। तथाविधेनानुपातेन स्फुटो नाऽऽयातीित्यर्थः । युगाद्भरभ्य वर्तमानरविवर्मादेः पार्थावन्मध्यमसावनस्तावानेव स्फुटसावनः स्यात् । किंतु रविवर्षादंकर्वे भावान्मध्यमसावनस्तावान स्फुटः । अतस्तदुत्थखेटा उदयान्तराख्यकर्मी झ्वेन फटेनोनयुताः सन्तो टङ्कोदये स्युर्नान्यथा । टङ्कायां भास्करोदय मध्य इति यदन्यैरुक्तं तदसत् ॥ १९ ॥ अथोदयान्तरकर्माऽह मंध्यार्कनुक्ता असवो निरक्षे ये ये च मध्यार्ककलासमानाः ॥ २० ॥ तदन्तरं यत्स्फुटमध्ययोस्तद्युपिण्डयोः स्याद्विवरं गतिनम् । हृतं घ्रात्रासुभिरातीलिप्ताहीना ग्रहाश्चेदसवोऽल्पकाः स्युः ॥ २१ ॥ तदन्यथाख्यास्तु निजोदयैश्चेद्भुक्तासु पूर्वं विहितं तदानीम् । कृतं तथा स्याच्चरकर्ममिभं कर्म ग्रहाणामृदयान्तराख्यम् ॥२२॥