पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ पौलाध्ययै सायनांशेन रविणा मेषादेरारभ्य ये भुक् राशयस्तत्संबंन्धिनो ये निरक्ष यासयो गगनभूधरषद्कचन्द्र -१६७० इत्यादयस्तेषामैक्यं कृत्वा भूज्यमन• शेषं भुक्ता भागास्तांस्तदुद्यासुभिः संगुण्य त्रिंशता ३० विभज्य टक्क्षासवोऽपि तत्र क्षेप्याः । एवं मध्यकभुक्त भुक्तासवः स्युः। भदिनान्तादूर्वं तावत्थस्वरम झाले टङ्कायां मध्यमस्थाकस्योदयः । तत्काले हि ग्रहः साध्याः । अथ बहूगणेन ये सिद्धान्ते मध्यमाकंकडाभितेऽस्वामी काळे भदिनान्तादूर्द शताः। अतोऽसूनां कलनां च यदन्तरं तेनार्कोदयोऽन्तरितः। अहस्तदुद्या न्तरायं कमच्यते । तैरन्तरासुभिर्बह्वगतं सैगुण्यार्कसाधनाहोरात्रासुभिः २१६५९ विभज्म लब्धकला आहे झणं कायः। यदि कळभ्योऽसवोऽल्पक्षः स्युः। अन्यथा धनम् । यदि तु स्वदेशोदयैर्बध्यमाकंभुक्तानमूनानीयेदं कर्म छतं तदौदायिकानां ग्रहाणां चरकर्मापि कृतं स्यात् । यदि तु स्फुटार्कभुक्तान इन्स्वोदयासुभिरानीयेदं कर्म कृतं तद्दद्यान्तरभुजान्तरचरकमाणि त्रीण्यपि कैतानि स्युः। तर्हि कथामिमुद्यान्तराख्यं कर्माऽऽवैर्न कृतं तदाह । यतोऽन्तरं तच्चलमल्पकं च । वर्षचरणान्तेषु चतुष्घंप्यन्तराभावः । तन्मध्येष्वन्तरस्य बुद्धि क्षयौ ॥ २० ॥ २१ ॥ । २२ ॥ म०डी०-अथाहर्गणवासनया संस्थूस्कृतोदयान्तरंवसंनामुपजातिकाचतुष्टयेनाऽऽह-अहर्गण इति । अहर्गणो मध्यमसवनेन । कल्पितनियतमानेन मध्यमरविगतिक लातुल्यासुयु तनाक्षत्रषष्टिघटिकमितेन मध्यमेनेत्यर्थः । ननु मध्यमगत्युत्पन्नसुयुतघट्टिघटिकामितेन मध्यमेनेति । कृत उक्तप्रकारेण संजातः । ननु स्फुटसावनस्य वस्तुभूतत्वेन तत्म- माणेनैवाहणः कथं न कृत इत्यत आह--चलवादिति । स्फुटसवनस्य स्पष्ट रविंगत्युत्पन्नसुजनितसावनस्य वा । चलत्वात् । अनियतत्वादित्यर्थः । तथा चानु- पातस्य नियतविषयत्वेनानियतविषयत्वाच्चानुपातजनिताहर्गणोऽनियतमानेनासिद्धः । किंतु नियतमानेन सिद्ध इति भावः । अत एव नियतमानेन मध्यसूर्योदयस्यासंभवादहर्ग णजनितानुपातासिद्धो मध्यमग्रहो न मध्याकदयकाले । किंतु नियतमानावगतात दासनकाळ इति दर्शितःपुरि मध्यमभास्करे क्षितिजसंनिहिते सति मध्यम इति सम्यगुक्तम् । नन्वेवं मध्याङ्कद कालीना प्रहाः कथं भवन्तीत्यत आह--सदुः५ रसेट इति । अहणानुपतोत्पन्न ग्रहाः । उदयन्तराख्यकमेंट्वेन स्पष्टाधिक रोक्तोदयान्तरकर्मजनितेन स्वस्वगत्यनुसृतेन कलामकेन . अनयुताः । उक्तानुरोधेन लङ्कोदये लङ्कायां मध्यकयकाले स्युः । एतेनोद्वमान्तरमहो इति प्रश्नस्योतर