पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगतैवासना | ४३५ ऑ०८०-मुक्तम् । नन्विष्टग्रहभगणगुणाधह्र्गणात्कुरुपसावनयुहता भगणादिफलं मध्ये लङ्कायां भास्करोदयिक इत्यनेन ब्रह्मगुप्तचैश्हर्गणोत्तमहस्योदयकालकत्वमुक्तम् । तैनैतदुदयान्तरं खपुष्पायितं कथमुक्तामित्यत आह--नेति । आधैर्बह्मगुप्तादिभिस्त थोदयन्तरफलसंस्कृता ग्रहा न त नोक्तः । प्रत्यक्षतोऽवगतभिदमन्तरमपलपितुं तदनुषत्या न युक्तमशक्यमिति तैस्तदुपेक्षितं नासिद्धमुक्तमिति कल्पनीयामिति भवः । ननु प्रत्यक्षदृष्टान्तरस्योपेक्षा न युक्तेत्यत आह-यत इति । यस्मात्कारणात् । उदयान्तराख्यमुत्तरं मध्याह्नदयान्तरजनितं फलमत एवान्वर्थसंज्ञम् । चलमनियतं. गत्यसूनामनियतत्वात् । अनियतत्वात्तैसेपेक्षितामिति भावः । नन्वेवं तैः स्पष्टादिक्रिया कथमुक्तेत्यत आह--अरुपकमिति । तदुदयान्तरफलमत्यल्पं तत उपेक्षितमित्यर्थः । चः समुच्चये । तेनानियतं बह्वन्तरं वञ्जुमावश्यकं नियतमल्पं च वक्तुमुचित- मित्येतस्यानियतरूपस्वादुपक्षतमिति भावः । मया तु वस्तुभूतस्यागस्यानौचित्याहु कमिति ध्येयम् । ननूक्तोदयन्सरं तह्यं न भवत्येव स्वल्पत्वात् । कल्पातव्रण मया प्रकृताहर्गणे तदन्तरजनितानामनेकादिवसानामन्तरयातायातेश्चेत्यत उक्तोदयान्तरं तदूपत्वेन प्रतिपादयति-मध्यार्कभुक्ता इति । मध्यगतितुल्यसुयुतषष्टिधमितस्सवन मानेन कल्पादनुपातासिद्धो येऽहर्गणो यश्च मध्यगतिकलोत्पलासुयुतधाष्टघटीमि तप्रतिपादितभिन्नसावनेन गणनयाऽहर्गणस्तयोरन्तरमभीष्टकाले यत्सावनजनितान्तरं तत्र स्फुटमध्यसावनानां वधेऽभिमतत्वाद्यावन्तः । कल्पादभीष्टवर्षादौ ’ मध्यम सावनाहास्तावन्तः स्फुटसावनदिवसा' इति तयोरहर्गणयोः कल्पान्तरं येन बहुदिनान्तरसंभावना । अपि तु वर्तमनसौरवर्षादरेव तयोरन्तरम् । तत्रापि मान- योर्गतितुल्यासु मध्यगत्युत्पन्नांसु जनितयोर्मध्यस्पष्टयोरन्तरेणैव तदुपपतेः सौरवर्षादभीष्ट- कालपर्यन्तं सूर्यस्य मध्यगतिभागेनैवानुपातजवान्मध्यार्ककलातुल्या असवः साधिता- हर्गणसंबद्ध यत्संख्याका भवन्ति । मध्यार्कस्य प्रतिराश्युदयकालभेदेनोक्तरीत्या यत्संख्याका असब नियंतमध्यममानावगताहर्गणसंबद्धाः । च संमुञ्चये । तयो रन्तरं यत्संख्याकं भवति तदैवास्फुटमध्ययोः, अनियतमध्यममानघगतोक्तमानानुपात "जयोरहर्गणयोरन्तरं स्यान्नान्यत् । षष्टिघटीनामुभयत्र संबन्धादित्यर्थः । न चेदम- न्तरमहर्गणे संस्कार्यं ततोऽस्मदुक्तरीत्या प्रहसाधनं युक्तमिति स्पष्टाधिकारे ग्रहाणा सुदथान्तरसंस्कारः कथभ्क्त इत्यत आह-गतिध्नमिति । तदन्तरे स्वस्वमध्यशत्या कलास्मिक य गुणितं मध्यगत्युपसृजनितहरानुमानासुर्मभक्तं लब्धदिना" पहा यथायोग्यं हीनः यथसघः कलाभ्योऽपा भवन्ति । तदन्यथा । उक्तवैपरीत्ये ।