पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ / अष्टी-फलाभ्योऽसूनामधिकत्वे तुकाराट्टब्धकलादिना प्रहा इति याभः । युक्ताः । असुकालस्य मुक्तत्वादित्यर्थः । तथा च , विनार्कशनं तत्संस्कारोऽहर्गणे कर्तुं न शक्यते । सावयवहर्गणाद्गणनादौ प्रयासाच्च लाघवाच्चलनं ग्रहे कणधनं दत्त मिति भावः । नन्वेवं पूर्वोक्तादधिश्च संस्कारोपस्या गौरवमेवेत्यत आह--निजोदयै रिति । यदि स्वदेशरा३र्योदयासुभिर्युक्तासुपूर्व सवनमध्यावकसवः । पूर्वशब्दादहोरात्र- सव इत्यर्थः । विहितं कृतं तदानीमुदयान्तराख्यं कर्म चरकर्ममित्रं चरसं• स्कृतं कृतम् । अहाणाँ संस्कृतं यथा स्यात्तथा कृतं भवतीत्यर्थः । तथा च । यदि निरक्षदशोदयैरद्वयान्तरं साध्यते तदा खलु गौरवं स्वदेशोदयैस्तु भिन्नचरसंस्काराकर भोदयान्तरसंस्कारेण तत्सिद्धे गौरवानवकाश इति भावः । तदपेक्षया लाघवं च स्पष्टाधिकारे प्रतिपादितम् ॥ २२ ॥ इदानीं देशान्वरस्वरूपमाह येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः । देशान्तरं प्रागपरं तथाऽन्ययाम्योत्तरं . तच्चरसंज्ञमुक्तम् ॥२२ य उद्यान्तरकर्मणा टड्कायामौदयिका ग्रहा जातास्ते देशान्तरकर्मणा स्वपुरौदयिकाः स्युः। तच्च देशान्तरं द्विविधम् । एकं पूर्वापरमन्यद्याम्योत्तरम् । सञ्चरतंज्ञमुक्तम् ॥ २३ ॥ तत्र तावत् पूवपरमद् यच्छूनेज्जयिनपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ प्रागुदयोऽपरत्रविषये पश्चाद्धि रेखोदयात् स्यात्तस्माक्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम् ॥२४॥ टङ्का या मेरुपर्यन्तं नयमाना रंखोज्जयिनीकुरुक्षेत्रविदे शान् स्पृशन्ती याति सा मपेरेवेत्युच्यते । रेखायां यदाऽर्कादियसकास्टर्वमेव पूर्वदेशे भवति । रे खोदयकालादनन्तरं पश्चिमदेशेऽकदयः। तदन्तरकालस्तदन्तरयोजनैः स्पष्ट- बेष्टनादनुपातेन ज्ञायते । यदि स्फुटपरिधियोजनैः षष्टि६०घटिका टभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किंमिलति त्रैराशिकेन देशान्तरषटका लभ्यन्ते। मध्यगत्याऽऽथ चाऽऽनीता नाडचस्ताभिरनुपातः। यदि घटीषष्टची ग्रहस्य गति कटा लभ्यन्ते तदा देशान्तरघटीभिः किमिति । अथवा योजनैरेवानुपातः। स्फुटपरिधियोजनैगैतिः प्राप्यते तदा देशान्तरयोजनैः किमिति । फडं कडाः मागृणं यतस्तत्राऽऽदावुदयः । पश्चञ्चनम् । यतस्तत्र रेखोषादनन्तरमर्काद्य इत्युपपनम् # २४ ॥