पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगंतवाँसन १ १३४ म०८०२ - ममृदयान्तरसंस्कारेण गुहा लङ्कोदये ‘ भवन्ति तर्हि स्ववेशोदये कथं भवन्तीत्यत इन्द्रवज्ऽऽह--येऽनेनेति । अनेनौयान्सरफलसंस्करेण ये ग्रहा लझवेदयसूर्यकालिक जातास्त अहा देशान्तरसंस्कारेण स्वपुरसूर्योदयकाले भवन्ति । ननु रेखपुरे देशान्तरफलानुपल- म्भात्तत्र कथं सूर्योदये भवन्ति । नहि तत्र लइकार्योदयादभिन्नः सूर्योदयालो विषुवद्दिनतिरिक्तदिनेऽपि येनाक्षतिरिति । अत देशान्तरं विभज्यते--देशान्तर मिति । एकं प्रसिद्धं देशान्तरं पूर्वापरसंज्ञम् । अन्यत् । द्वितीयं याम्योत्तरम् । तथा देशान्तरम् । तदप्रसिद्धिं परिहरति---तदिति । तद्याम्योत्तरसंबन्धिपैशान्तरं फलं चरसंज्ञमुक्तं पूर्वः । कालभेदेन भिन्नत्वात् । अत एव चञ्चलत्वाच्चरम् । पूर्वापरसंबन्धिदेशान्तरं फलं स्थिरत्वाद्देशान्तरसंज्ञम् । उभयोर्देशसंबन्धाद्देशान्तरत्वम् । तथा च रेखयां पूर्वापरप्रसिद्धदेशान्तराभावेऽपि याम्यचरवररूपदेशान्तरप्रासिद्धेस्तेनैव तत्सूर्योदये भवन्तीति भावः । अत एव लङ्कातः पूर्वापरनिरक्षदेशे देश न्तरेण पूर्वापरेणैवाकोदयकाले भवन्ति । रेखाभिशस्वदेशे तु देशान्तराभ्यामिति लङ्कातः पूर्वापरयाम्योत्तरवेशेषु विसिनां भेदसिद्धपुंमेगलकत्वादित्युक्तं सम्य २३ अथ . पूर्वीपदेशान्तरं तथट्टेखदंशसंबन्धीतिं रपट्टै रेखदेशकथनव्यञ्जन मध्याधिकारों कश्लोकार्धेन संसूचयैस्तत्प्रसङ्गात्तद्धन“पपत्तिं शार्दूलविक्रीडितोत्राद्धै नाऽऽह--यद्विति प्रथमर्थं पूर्वं व्याख्यातम् । हि - यतः स्वरेखपुरत्पूर्वभागस्थितदेशे रेख देशार्कोदयास्प्रथमं सूर्योदयः । रेखपुरात्पश्चिमभागस्थे देशे रेखोदयादनन्तरमुड्यस्त; स्माद्धेतोः । तदन्तरभवं स्वरेखास्वदेशयोर्योजनात्मकमन्तरं स्पष्टपरिघसूत्रस्थम् तस्मादनुपातेन । तन्निजस्थानमध्यस्थितैर्योजनैः । खेटभुक्तिर्हतास्पष्टभूवेष्टनेनोद्धृतेति फलंतेनहssऽनयनेनपत्रं तद्देशान्तराख्यं फलं खेटेषु पूर्वापरक्रमेणएँ धनं यिंत , लड्दयिकानां चरसंस्कारेण रेखाकदयिकत्वसिद्धेश्वरसँस्क टुका अपि प्रथमं देशन्तरफलस्वरूपप्रतिपाने न क्षप्तिरिति ध्येयम् ॥ २४ ॥ इदानीं भूगोले स्फुटपरिधिप्रदैर्घ स्फुटतातृषार्ते चऽऽह स्वदेशमेवैतरयजनेयेल्लवङ्गमरुगरेः समन्तात् । घृचं स्फुटो भूपरिधिर्यतः स्यात्रिज्याहृतौ लषगुणः कृतोऽस्मत् ॥३५॥ स्वपुरस्थ मेरुगर्भस्य चान्तरे यावन्ति योजनानि तावन्ति चम्बांशजानि । थतो निरक्षदंशस्त्रपुरान्तरयोजनान्यक्षांशनानि । भागेभ्यो योजनानि च व्यस्त विष्णुपद्यत इत्यर्थः । तैर्लम्बरजैर्जनैर्मेदभिरेः समवायद्वृक्षमुमधवे हु