पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ४८

भोलाध्यायें. स्फुटो भूपरिधिः । ये मध्यएरिधिः पठितः स निरक्ष शेपरि । अयं तु वधु रोपरि । अतः किंचिन्न्यूनो भवति । अथ तदानयनम् । मध्यपरिधेरभीऽहं त्रिधातुल्यं व्यासवें १ङ्कल्प्य तस्मिन् व्यासार्थं स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधेसाईं भवितुमर्हति । अतस्तेन त्रैराशिकम् । यदि त्रिज्या व्यासार्थं मध्यमः परिधिर्टभ्यते तदा लम्बज्यामिते क इति । फटं स्फुटपरिधि- रित्युपपनम् ॥ २५ ॥ इति गोलाध्यायै मध्यगविवासना । म०८७-- ननु देशान्तरफलानयनं स्पष्टभूपरिध्युपजीव्यम् । तत्र भूगलकत्वात्सर्वत्र भूपरिधेस्तुल्यत्वेन स्पष्टभूपरिधिस्वयुक्त इत्यतस्तत्स्वरूपप्रतिपादनपूर्वकं तदानयनोपप- त्तिमुपजातिक़याऽऽह--स्वदेशेति . । स्वदेशो मेरुर्मेरुमध्यसमसूत्रेण भूपृष्ठस्थानं तयोरन्तरयोजनैर्भूपृष्ठस्यैर्मेरुगिरेर्भस्म- ध्यमसंबम्बिभूगोलपृष्ठस्थानादित्यर्थः । समन्तात्तत्केन्द्रकरुपनेन तयोजनैभृगोलपृष्ठे तदभितो यद्वृत्तं भवति । ननु तयोजनज्ञानाभावात्कथमिदमत आह-लम्बांशजैरिति । यथा भागेभ्यो योजनानि च व्यस्तमित्युक्त्या निरक्षस्वदेशयोरन्तरयोजनान्यथांशेभ्य स्तथाऽक्षांशोननवतिरूषलम्बांशेभ्यस्तयोजनानि भवन्ति । स स्पष्ठो भूपरिधिर्यतः कार णात्स्यात् । अतः कारणान्निरक्षदेशसंबन्धिपरमः स्पष्टपरािधरुक्तरूपाव्रिज्यातुल्यलभ्ध- घ्ययोक्तो भूपरिधिस्तदा स्वदेशलम्बज्यया क इत्यनुपातेन लम्बज्यागुणितो भवेः । भूपरिधिः स्पष्टस्त्रिभज्याहृत इत्यनेन पूर्वोक्तेन त्रिज्याहुत लम्बगुणः स्पष्टपरिध सिद्ध्यर्थं कृतः ॥ २५ ॥ मनु खेटोऽनुपातेन यः स्यात्तस्यारफुटता कथमिति मेलिंभूतप्रश्नस्योसरं न ६मिथः फक्किकये।चरमाह-इति मध्य-गतिवसनेति। अत्राहंwणयुक्तं वासनया मध्यममानेनेति । मध्यमकीत मर्यवदथनां र्णियः पूतः ङ, स्पष्टमोपजीव्यं स्पष्टीकरणघसनयां वक्तुमुचितमिति भावः । दैवज्ञवर्यगणसैततसेव्यपाश्र्घश्रीरङ्गनाथग0कमजनिर्मितेऽभिम् । यातः शिरोमणिमरीच्यभिधे संमतं मध्यधिकरणदितार्थसुवसनयम् ॥ २२ ॥ इति श्रीसक्लसर्वमैरब नाथ-दक जो,६दरूपापरनदमुलीधर गणक विरार्चिते सिद्धान्तशिरोमणिमरीचवुत्राध्याये मध्यभग तिघासनध्यायः ॥ २२ ॥