पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यपात्तिवासना । १ २९ इदानीं गोल विवक्षुरादौ ज्योत्पत्तिकथने कारणमाह पटो यथा तन्तुभिरूध्वंतिर्यग्रूपैर्निबद्धोऽत्र तथैव गोलः। । दोःकटिजीवाभिरमुं प्रवक्तुं ज्योत्पत्तिमेव प्रथमं प्रवक्ष्ये ॥ १ ॥ स्पष्टम् ॥ १ ॥ भ०डी०-अथ मौलिभूतप्रश्नतरदनरूपस्पष्टीकरणवासनाऽऽद्धा ध्याख्यायते । तत्र घिना गोलस्थित्यवगमं तज्ज्ञानमशक्यमतो गलस्वरूपं विवक्षुस्तदुपजीव्य ज्योत्प त्तिमुपजातिकया प्रतिजानीते--पट इति। अत्र जगति पटो वनं यथोद्दीतिर्यगूपैर्दीर्घविस्तारयोर्निवेशितैस्तन्तुभिनिंबद्ध तत्संनिवेशात्मकं भवति । तथा दोस्कोटिज्याभिरूर्दतिर्थस्थाभिः । एवकारोऽप्यर्थे। तेन कर्णसूत्रेणेत्यर्थः । निबद्धों ग्रहाधिष्ठित।काश्गोलः । प्रहस्पष्टीकरणार्थं दोःकोटिी- बान ज्यासrधनप्रकारेण साधनाचदुक्तयुक्तिरिति ध्येयम् । । अमुं महादिलोलं प्रवक्तुं वरूपेण प्रतिपादयितुं प्रथममादौ ज्योत्पत्तिं जीवासाधनप्रकारोपजीच्यखेटा मकसिद्धजीवनमुपपात्तिमित्यर्थः । एवकारोऽथर्टी । तेन स्पष्टीकरणासनात्मकं गोलाश्रितं तच्छोधकं चेत्यर्थः । प्रवक्ष्ये सुक्ष्मत्वेनाहं कथयिष्ये । तथा च विना तन्तुस्वरूपज्ञानं पटस्वरूपज्ञानमशक्यं तथा विंन ज्यास्वरूपज्ञानं तस्मकं गोल स्वरूपज्ञानमशक्यमिति प्रथमं ज्योत्पत्तिरुच्यत इति भावः । १ } इदानीं जीवाक्षेत्रसंस्थानं तावदाह- इष्टं त्रिज्या सा धृतिर्लभुजच्या कोटिज्य तद्वर्गविश्लेषमूलम् । दोकोट्यंशलां क्रमज्ये पृथक् ते त्रिषुधाशुद्धे कोटिदोरुक्रमण्ये ॥२।। ज्याचपमध्ये खलु वाणरूपा स्याटुक्रमज्या त्रिभमौर्विकायाः। वर्गार्धमूलं शरवेद्भागजीवा ततः कोटिगुणोऽपि तावान् ॥ ३ ॥ त्रिभज्यकार्थं खगुणांशजीवा तत्कोटिीचा खरसशकानाम्। क्रमोत्क्रमज्याङतियोगपूलदलं तद्धैकशिञ्जिनी स्यात् ॥ ४ ॥ त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदधशकाशिञ्जिनी या। तस्याः पुनस्तद्वलभागकानां कोटेश्च कोट्यंशलस्य चैवम् ॥ ५ ॥ एवं त्रिषट्सूर्यजिनादिसंख्य अभीष्टजीवाः सुधिया विधेयाः । त्रिज्योत्यवृत्ते भगणाङ्किते वा ग्रह्य अभीष्टा विगणय्य जीवाः ॥६॥ अत्र त्रिज्योत्थवृत्ते भगणाङ्केि वेत्येतन्नयवृत्तस्योत्तरार्धमार्दी व्याख्या यते । थोश्चावभीष्टा त्रिज्या कल्प्यते सभायां भूमौ त्रिज्याभिवाङ्न्येन