पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ गोलाध्याये सूत्रेण वृत्तं विटिट्य दिगाङ्कितं चक्रांशकैश्चङ्कितं कृत्वा तत्रैकस्मिन्नेकस्मिन् वृत्रचतुर्थांशे नवतिर्नयतिर्भागा भवन्ति । ततो यावन्ति ज्यार्धानि कार्याणि तावद्भिर्विभागैरेकैकं पृचतुर्थाशं विभज्य तत्र चिह्नानि कार्याणि । तद्यथा। यत्र चतुर्विंशतिजीवाः साध्यास्तत्र चतुर्विंशतिर्भवन्ति । एवं द्वितीयचतुर्थी- शेऽपि । ततो दिचिह्नादुभयतश्चिह्नद्वयोपरि गतं सूत्रं ज्यारूपं भवति । एवं चतुर्विंशतिज्र्यो भवन्ति । तासामर्धानि ज्यार्धानि । तममाणान्यङ्ग्यैर्मित्वा प्रयाणे । अथाऽऽदितो व्याख्यायते । येष्टा त्रिज्या स कर्णः कवयः । या भजज्या स भुजस्तयोः कर्णभुजयोर्दगन्तरप कोटिः । कोटिज्येत्यर्थः । तत्र ये भुज कोटिज्ये ते भुजकोटचंशानां मध्ये ज्ञातव्ये । भुजज्यु त्रिज्यात यावद्विशो- ते तावत् कोट्यंशानामुत्क्रमज्याऽवशिष्यते । एवं कोटिज्योना त्रिज्या भुजां शनमुन्नमज्या स्यात् । अथोत्क्रमज्यास्थानं दर्शयति । तत्र पूर्वलिखिते बूते चिह्नयोरुपरि गतं सूत्रं किड ज्या । तदुपरि तयोश्चिह्नयोर्मध्ये यद्वृतखण्डं तच्चयं धनुः । वाषमध्यस्य ज्यामध्यस्य च यदन्तरं बाणाकारं सोक्रभज्येत्युच्यते । त्रिभमौ- वैिकाया इयग्रे संबन्धः । एवं साधारण्येन फ्याक्षेत्रं प्रीयत्वाऽथ निर्दिष्टशानां गणितेन ज्यानयनम् । त्रिभमैौर्विकाया यद्वर्गार्धस्य मूलं सा पञ्चचत्वारिंशदंशानां ज्या स्यात् । तस्या यावत् कोटिज्या साध्यते तावत् तावत्येव भवति । यतस्तत्र कोट्यंशा अपि पञ्चचत्वारिंशत् । अत्रोपषकः । त्रिज्या भुजाखज्या च कोटिस्तद् गंयोगपदं वृत्तान्तःसमचतु रस्रस्य भुजः स्यात् । सैव नवतिभागानां ज्या । तद्धं श्रद्यम् । अतो वर्गयो अस्य चतुर्थाशः छसः । तदैव त्रिज्यावर्गार्धमतस्तन्मूलं शरवेद्भागज्पेयुषपत्रम् । अथ त्रिंशद्भागानां ज्या त्रिज्याधुमिता स्यात् । तस्याः कोटिज्या पश्चिभा गनां ज्या स्यात् । अत्रष्पातिः वृचान्तःपातिसमषडस्रस्य भुज 4 &यासार्धमिदः स्यादिति प्रसिद्धं गणितेऽपि कथितम् । अतत्रिज्यार्थं त्रिंशद्रागज्येयुधपत्रम् । अतः प्रग्वदुक्रमज्या । षष्टिभागज्ययोना त्रिज्या राशेरुक्रमर्षया । सा कोटिरुपिणी । क्रभया भुजरूपिणी। तशयोर्निबद्ध सूत्रं तत् कर्णः। तत् वैिश बागानां ज्यारूपम् । अतस्तद्धं पञ्चदशभागानां ज्यार्धमित्युपपन्नम् । एवं सर्वत्र द्वादशं शशिञ्जिनीनमुपपतिीया ।