पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिवासना । ३६१ अथ पकाराग्वरेण तवूशकाशिञ्जिनमाह । त्रिज्योकभज्यानिवृतोरित्यादि । अस्योपपतः। तत्रऽऽद्याक्षरचिह्नैर्वीजप्रकारेण कथ्यते । तत्रोक्रमष्पेन त्रिज्या किट कोटिज्या । तस्या वर्गोऽयम् । उघ १ उत्रिभा २ त्रिव १ । । अनेनाना त्रिज्याकृतिर्वेश्यिरुतिः स्यात् । उव १ अत्रिभा २ । अयं क्रमश्यावर्ग उकभज्यावर्गयुतो जातःउत्रिभा २। अस्य चतुर्थभागः। उनिभा १। अस्य मूलं प्र|त्रम्। अत उक्तं-त्रिज्योक्रमज्यानिहतेरित्यादि । एवं तस्या अपया तद्धै शकशिञ्जिनति । एवं कोटिज्याया अपि यावदभिमतखण्डानि स्युः । तद्यथा । यत्र चतुर्विंशतिः खण्डानि तत्र राशेज्यऽष्टमं खण्डम् ८। वक टिज्या षोडशम् १६ । शरवेदभागज्या द्वादशम् १३ । अस्मात् खण्डत्रयात् कथितमकारेण चतुर्वंशतिः खण्डान्युत्पद्यन्ते । तत्रष्ठमात्तदर्थाशकशिञ्जिनी चतुर्थम् ४ । वकोटिज्या विंशम् २० । एवं चतुथद्वतीयम् २ । द्वाविं ॥ च २२ । बृितीयात् प्रथमम् १.त्रयोविंशं च २३ । एवं शमचतुर्दशपञ्चै कोनविंशसप्तमसप्तदशैकादशत्रयोदशानीत्यष्टमात् । १० । १४ । ५ । १९ । ७। १७। ११ । १३ । अथ द्वादशात् षष्टाष्टाशतृवीयैकविंशनवमपश्च शानि ६ । १८ । ३ । २१ । ९ । १५। त्रिज्या चतुर्धियामिति २४ ।। अतोऽवशिष्टां ज्योत्पात्तिमग्रे वक्ष्यामः ॥ २॥ ३ ॥ ४ ॥ ५॥ ६ ॥ भ०डी०-तत्र ज्योपजीव्यं जात्ययनं विशेषान्तरं च शालिन्याऽऽह-इष्टेति । अर्धज्याग्रे खेचरो मध्यसूत्राविर्यज्ञसंस्थ इत्यादिनाऽत्र धनुर्ययोरर्धवेनाङ्गी काराद्वृक्षचतुर्थाशरूपार्श्वधनुषि व्यासार्धरूपाऽर्धज्या। सैव वृत्राचतुर्थांशे त्रिराशीनां सत्या मध्यमाक्षरलोपेन त्रिज्या । सा केन्द्रादभितः परिधपर्यन्तं तन्मानमिष्टम् । तद नुरोधेनैव मध्यसूत्रादभीष्टपरिधिप्रदैकदेशपर्यन्ससूत्रमर्धज्यभुजयारूपा भुजः । प्रिज्या कर्णः । इतरमध्यसूत्राचत्पर्यन्तमर्धज्या कोटिज्या ततुल्या पूर्वमध्यसूत्रे भुजमूलपर्यन्तं केन्द्रात्कोटिः कर्णभुजयोर्वर्गान्तरमूलरूपे । पूर्वं प्रतिपादनात्प्रथमर्थं सुगमम् । ये दोःकोट्यस्तत्क्रमज्ये तदूने त्रिज्ये ते वा कोटिदोरुत्क्रमज्येति स्पष्टाधिकारोक्तेनोत्तराधं गतर्थम् । तत्र पृथगिति क्रमार्थकम् । कंदोःकष्टिक्रमज्ययोरनष्टत्वशापकं वेति ध्येयम् ॥ २ ॥ अथ पूर्वलोकोत्तरार्धापपत्तिज्ञानार्थमुत्कमज्यास्वरूपं बदन्यधचत्वाशिन्द्रागना मर्धज्याज्ञानमिन्द्रवज्रयाऽऽह-ज्याचापमध्य इति ।