पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ः गौलाध्याये भ०डी०मध्यसूत्रदुभयतस्तुल्यपरिक्षयेकदेशयोः संलगज्वी रेखा संपूर्णज्या । तत्सं . बद्धोऽस्य परिध्येकदेशः संपूर्ण चापम् । अनयोर्मध्येऽन्तराले मध्यसूत्रान्तर्गतरेवैकदेशा आ रेखा आणरूपाऽवशता सोत्क्रमज्या स्यात् । । खल्वित्यनेनोक्रमज्यायाः स्वरू पाघशमे तदुपपत्तिः सुज्ञेया । तद्यथा-पूर्वमध्यसूत्राद्या भुजज्या ततुल्यमेव पूर्वके न्द्रादितरमध्यसूत्रे कोटिज्यामूलपर्यन्तमन्तरम् | तदूनं व्यासार्थं कोङचुक्रमज्या । एवमितरमध्यसूत्रथा कोटिज्या तत्तुल्यमेव पूर्वमध्यसूत्रे भुजज्यामूलपर्यन्तं तदूना त्रिज्या भुजोक्तमज्या । अथ योरपत्तौ पञ्चचत्वार्रिशद्भागानां ज्यानपनमाह- त्रिभमैौर्विकाया इति । त्रिज्याया वर्गस्यार्धितस्य मूलं पञ्चचत्वारिंशद्भागानां जीवा । ततोऽनन्तरमियं भुजज्या त्रिज्याकर्ण इति प्रागुक्त्या तद्वर्गविश्लेषमूलमित्यनेनास्थाः कोटिज्या तावान् भुजज्यामितेत्यर्थः । अपिशब्दो भुजकोट्योस्तुल्यत्वनियमध्यवच्छे- वार्धकः । तेनात्रोपपत्तिः प्रसिद्ध । तथा हि-पञ्चचत्वारिंशद्भागाचंहूने मध्यसूत्राभ्यां वृत्ते भुजकोटयो समत्वातज्ज्ञानेऽपि त्रिज्यामितकर्णज्ञानात्तज्ज्ञानं क्षुर्लभम् । कर्णस्य भुजकोटिवर्गयोगमूलत्वात्कर्णवर्गे भुजकोटिवर्गयोरैक्यम् । तत्रापि भुजकोटयोः सम- त्वेन प्रकृतकर्णवर्गे भुजज्यावर्गः कोटिज्यावर्गे वा द्विगुणः संभवत्यतः कर्णवर्गाऽर्ध भुजज्या तद्वर्गः कोटिज्यावर्गे वा तन्मूलं भुजज्या कोटिज्या वा तुल्यैवेति । तथा गजानिवेदाग्निमितत्रिज्यानुरोधेन त्रिज्यावर्गः ११८१९८५४ अस्या ५९०९९२२ । अस्य सूक्ष्मं मूलं पञ्चचत्वारिंशद्भागान ज्या २४३१ । १ । ५९ । इयं स्पष्टाधिका रोक्तचतुविंशज्यासु द्वादशी ३, ॥ अथैकद्विराशिंज्याज्ञातज्ञानज्यासंबन्धभागानां मूर्धाशानां ज्याज्ञानं ’ चोप- जातिकयाऽऽह--त्रिभज्यकार्धमिति । त्रिज्याभं त्रिंशद्भागानां ज्या । त्रिंशद्भागानां कोटिजीवा पूर्वोक्तप्रकारेण धष्ठिभागानां या स्यात् । यथा त्रिज्या३४३८अर्धमेकराशिज्या १७१९अष्टमी प्रकृते अस्या वर्गः २९५४९६१ त्रिज्यावर्गाच्छुद्धो८८६४८८३ अस्य मूलं द्विशिज्या * षोडशी २९७७ । २३ । । ४३ । झमोत्क्रमज्येति येषामंशनां क्रम- ज्या ज्ञात तेषामंशानामुक्तरीत्योरक्रमज्या कोटिज्योनत्रिज्यारूपा ज्ञेया । तत स्तयोः क्रमज्ययोर्वर्गयोरैक्यान्मूलस्थार्धम् । ज्ञात क्रमज्योत्क्रमज्यासंबन्धिभागानामधीशन स् तेषां क्रमज्या स्यादित्यर्थः । यथा पञ्चचत्वारिशद्भागानां क्रमज्या २४३१ । एततुल्यैव तेषां कोटिज्या । तयोना त्रिज्या तेषामुत्क्रमज्या १००७ । अनयो वर्गयो ५९०८९२२ ५ १०१४०४९ मॅगो - ६९३३९७१अस्य मूलस्यार्षे