पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शलप्रशंसा ! म० टीe–एष गोलः । गणैतेन पाटीगणितेन । गम्यो ज्ञेयः स्यात् । तथा च क्षेत्रसंबद्ध भुजकोटिकर्णानां ज्ञानं विना क्षेत्रव्यवहारो न भवतीति तस्य पाटीगणितान्तर्गतत्वं पाटीगणितव्यतिरेकेण तज्ज्ञानासंभवाव्यक्ताव्यक्तद्विविधगणतानिरूपणानन्तरं गल निरूपणं युक्तमिति भावः । प्रश्नानामानन्यत्तद्वराणामुपपत्तिज्ञतथा कल्पितत्वनि यमादनुक्तप्रश्नोत्तरस्ज्ञानसूचकप्रक्षाध्यायस्य प्रतिपादनं गोलनिरूपणात्पूर्वमनुचितम् । प्रश्ना : स्तथा सोत्तरा इति । पूर्वोद्देऽस्तुल्यश्च(४वागोळप्रश्नोद्देशसिद्ध्यर्थमिति ध्येयम् ॥५॥ इदान गणितप्रशंसामाह- ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते नूनं लअबलाश्रतः पुनरयं तत्स्पष्टखटाश्रयम् । ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि न ज्ञायते तस्माद्यो गणितं न वेति स कथं गोलादि ज्ञास्यति ॥६॥ स्पष्टधुम् ॥ ६ ॥ म० टी०-नन्वेवं ग्रहगणितनिरूपणस्पूर्वमेव द्विधागणीितनिरूपणपूर्वकं गलनिरूपणापाशैः । गलस्थपदार्थज्ञानादेव ग्रहनंयंनाद्युत्पत्तेर्गुहगणितस्य संकलनादिघट्टविधसापेक्ष स्वापाटी गणितं विना तदनुपपत्रैश्चेत्यतः शार्दूलविकडितेनाऽऽह योतिरिति । पुराणंगणकै: प्राचीनज्योतिर्विद्भिर्वराहमिहिरादिभिर्योतिःशास्त्रस्य संहिताज्जातंक गणितस्कन्धत्रयात्मकस्य फलं प्रयोजनमादेशो वर्तमानभूतभविष्यशुभाशुभकथनमिति तच्छास्त्रेण तन्निरूपणानिश्चयान्द्धेतोरित्यर्थः । उच्यते । अङ्गी क्रियते । पुनवक्यालंकारे । असावादेशः । नूनं निश्चयेन । लग्नबलाश्रितः । यवहारैर्जातकादेशे ललकुण्डलिका- प्रहसंस्थानबलाधीन इत्यर्थः । तत्तत्कुण्डलिकाग्रहसंस्थानबलं स्पष्टग्रहाधीनम् । ग्रह- णहृङ्गरोन्नत्यादिगणितस्कन्धदेशस्य साक्षादेन स्पष्टग्रहाधीनत्वमिति । तस्माज्ज्योतिः शस्रप्रतिपाद्यदेशाः साक्षात्परम्परया वा स्पष्टग्रह्मज्ञानाधीना इति सिद्धान्ते स्पष्ट हगोलाश्रयिणो गोलस्थितत्वेन प्रत्यक्षाः । गोलस्थित्यवगमनोपपत्तिसिद्धे तज्ज्ञानं गोल निरूपणाधीनमित्यर्थः। गणितमन्तरेण ग्रहगणितव्यतिरेकेण गोलो न ज्ञायते । अपि- शब्दस्पष्टग्रहास्तदुपजीव्यग्रहणादिकं च न ज्ञायते । गोलावगमार्थं यथाश्रुतग्रहग- णितपदार्थज्ञानमतिप्रयोजकं तत्र तद्भणितनिरूपणसाध्यमित्यर्थः । तथा च गणितज्ञानाधीनगोलज्ञानात्तदनन्तरं निरूपणं युक्तमिति भावः । ननु गेलंनिरूपण एव तत्पदार्थस्य सामान्यतो ज्ञ। मसिद्धेर्न गोल्ने ग्रहगणितज्ञानापेक्षेत्यत उपसं- हाव्याजेन तदुत्तरमाह--तस्मादिति । तस्मादुक्तहेतोर्यो गोलाध्यायपिपठिषुर्गणितं ग्रह