पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिवासना । १३६ १०८८-सार्धद्वाविंशत्यंशानां ज्या घटी १३१५४०।१९। यथा वैकराशिरूमज्या १७१९ द्विराशियोनत्रिज्यैकराइयुःक्रमज्या ४६१ अनयोर्वर्गय २९५४९६१ । २१२५२१ भैगोऽ३१६७४८२स्य मूलार्ध - पञ्चदशभागानां चतुर्थी ज्या ८८९ । ५३ । अत्रोपपत्तिः । त्रिज्यामितध्यासrधेन यद्वृत्तं तद्द्वादशराश्यकं कार्यम् । तत्र परिधौ तव्द्यासाठून वृत्तम् । तवृत्तपूर्ववृत्तसंपातात्तव्यासार्धेन पुनर्युतम् । पुनस्तपूर्वपरिधिसंपातात्तव्यासार्धेन वृत्तमेवं पूर्ववृत्ते षड् भृत्तानि भवन्ति । तेषु यास“ त्रिज्या । सा पूर्ववृत्रे धडम्नभुजरूपा राशिद्वयस्य संपूर्णज्या तदर्धमेक- राशेरर्धज्या । क्षेत्रे षडफ्रे . हृदयाख्यरज्जुबाहोः समा गोलविदो वदन्ति, वृत्ते परी- णाहघडेशजीवा विष्कम्भखण्डेन समपलब्धेति श्रीपत्युक्तेः । तत्कोटिज्या विरा- शिया । आप्यन्नमज्या कोटिरुत्त्रमज्यान्तभुजस्तवर्गयोगपदं कर्णस्तदंशान' संपू- र्णया । तदर्थतदर्धाशनामध्येति भज्यकार्धमित्याद्युपपन्नम् ॥ ४ ॥ अथ प्रकारान्तरेण तदंशाधीशानां ज्यानयनं लाघवेन वदनुक्तरीत्या तसखीशानां ज्या भवन्तीतीन्द्रवज्ञयाऽऽह-त्रिज्योक्रमज्येति । त्रिज्योत्क्रमज्ययोर्घतर्धस्य मूलं यदंशानमुत्क्रमज्या तदंशाधीशानां क्रमया स्यात् । बा प्रकारान्तरे । यथा पञ्चचत्वारिंशद्भागाननुक्रमज्या १००७ त्रिज्यागुणा ३४६२०६६ अचिंताऽ१७३१०३३ स्या मूलं सर्घदविंशत्यंशनां ज्या १३१५।। १९ । यथा वैकराइयुक्रमज्या ४६१ त्रिज्या गुण १५८४९१८ अर्ब ७९२४५९ मूलं पञ्चदशभागानां ज्या ८९० १.१२ । नत्वेवं षड्जीवः सिद्धःनान्या इत्यत उक्तप्रकारेणैव तज्ज्ञानमाह--तस्या इति । जीवषयाः सकाशात्पुनरेवमुक्तरीत्या तद्दलभागकानाम् । तत्संबन्ध्यंशाधीशानां ज्या। ततोऽपि तद्धेशामां ज्येति पुनः पुनरिति यावदभीष्टज्यासिद्धिः । कोप्टेः कोट्यंशस्य चकराज्ज्या । कोट्यंशज्यायाः सकाशादुक्तरीत्या कोट्यंशधीनां ज्या। ततोऽपि तदधीशानां ज्येति पुनः पुन याघवभिमतसिद्धिरिति चार्थः । एतदुक्तं भवति । पञ्चदशभागानां यातः कोटि- ज्या पञ्चसप्ततिभांगानां विंशतितमा । तदून त्रिज्या पञ्चदशभागानामुत्क्रमज्या । तस्याः सकाशास्त्रियोस्क्रमज्यानिहतंर्दलस्य मूलमित्यनेन सार्धसप्तभागनां ज्या द्वितीया । एवं तस्याः कोटिज्य सार्धद्वयशीतिभागानां ज्या प्रकृते द्वाविंश । तवूनत्रिज्या . सर्घसप्तभागानामुत्क्रमज्या । प्रकृते द्वितीया । अस्या उक्तरीत्या पादोनचतुरंशानां ज्या प्रकृते प्रथमा । तत्कोटिज्या सपादधडशीत्यंशानां प्रकृते त्रयोविंशी । तदूनत्रिज्या प्रकृते प्रथमोक्रमज्याः । तत उक्तरीत्यपेक्षया सार्ध