पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ मलाध्यायै- भ9०सप्तकळेन भागद्वयस्थ । ततोऽप्युक्तरीत्या सपादषट्पञ्चाशत्कलानां ज्येज्यादि । अस्य पञ्चदशभागक्रमज्योनत्रिज्या पञ्चसप्ततिभागानामुत्क्रमज्या । तस्या उक्तरीत्या सार्धसप्त त्रिंशद्गानां ज्या दशमी तत्कोटिज्या सार्धद्विपञ्चाशदर्शन ज्या चर्तुदशी । तडून त्रिज्या सपादैकसप्तत्यंशनां तदूनत्रिज्या पञ्चम्युक्रमेन सार्धसप्तत्रिंशद्भागानामुत्क्रम- ज्या । अस्या उक्तरीत्या पादोनैकोनविंशत्यंशानां ज्या पश्चमी । अस्याः कोटि- ज्यैकनवशंतितम ज्या । अरया उक्तरीत्या तदधीशानां ज्या प्रकृतेऽनुपयुक्ता । एवं प्रयोजनवशत्तत्तद्धैशन ज्या सध्या । दग् क्रमज्ययोना त्रिज्या चतुर्दश्युस्कमज्या । अस्या उक्तरीया सप्तमी या सपtषड्वेंशांशनाम् । तत्को टिज्या पादोनचतुःषष्टयंशानां सप्तदशी । अनथ क्रमज्याभ्यामूना व्युम्क्रमज्ये । आभ्यां तद्दद्यांशानां ज्याऽनुपयुक्त । द्वितीयकार्योनत्रिज्या द्वाविंशतितमो- कमज्या । अस्य उक्तरीत्यैकादशी सपकन्चत्वारिशुदंशानाम् । एकादश्या कोटिज्या त्रयोदशी पादोनैकोनपञ्चाशदंशानाम् । एकादश्यूनत्रिज्या त्रयोदश्युत्क्रमज्या त्रयोदश्यून त्रिज्यैकादश्युस्तमज्या । आभ्यामधेशकज्याऽनुपयुक्त घण्मितजीवायाः। कोटिज्याऽष्टा शी ज्या सार्धषड्यंशानां षण्मितज्योनत्रिज्याऽष्टादश्युत्क्रमज्या । अष्टादशोन त्रिज्या घ ण्मितमज्या । आभ्यां सपादैकदेशांशनां सपादचतुस्त्रिंशद्दशानां चोक्तरीत्या तृतीया न वमी च तयोः कटिंज्ये । एवं विंशीपञ्चदश्यौ । एवमथुशनामभष्टिज्या साध्योक्तरीत्याऽपे भावादिति । यथा च प्रकृते सार्धद्दविंशत्यंशज्यायाः कोटिज्या ३१७६ । २४ तयोना त्रिज्या तस्या उत्क्रमज्या २६१.। ३६ त्रिज्यागुण ८९८८०८ अर्ध ४४९४०४ मूलं तृतीया ज्या ६७०३४। एवमन्यान्यन्यथानेयानिं. । अत्रार्थाभ्यधिकावयवस्यैकग्रहणाग्रह णमालानुरुन्द्धम् । अर्धन्यूनाश्रयघस्यैकग्रहणं कचित्तदनुरोधादेवेति ध्येयम् । अत्रोपपत्तिः। भजेत्क्रमज्योना त्रिज्या कोटिकमज्या ऊ१ त्रि १ एतदर्गा उव १ उनिं २ त्रिं २ त्रिव १नित्रिज्यावर्गे भुजज्यावर्गः उव१ उत्रि २। अस्य भुजोत्मकमज्यावर्गे योज्य इत्यधनधनयोस्तु स्थयोर्नाशादघटं ममज्याहुतियोगस्य स्वरूपमुत्क्रमज्या त्रिज्याघातो विगुण इति । अस्य मूलदलमिति लाघवादस्यैव दलमूलं ग्राह्यम् । तत्र मूलदलस्य वर्गचतुर्थाशरूपत्वाद्वरेण व * गुणयेद्भजेच्चेःयुक्तस्वाच्चक्रमज्या । त्रिज्याघातस्य द्विगुणस्य चत्वारो हर इति भाज्यहस्योद्दीपवर्तनेनोक्रमज्या त्रिज्यघातार्ध मूलमुपपन्नम् । एवमर्थाशकज्योत्पतिसाधनेन सर्वा अपि जीवस्तद्रुपा उरपत्स्यन्तीति तस्याः पुनरियार्थोपपक्षम् ॥ ५॥ न वैवमनिमाज्ज्याः कियत्यः साध्याः । न त्वत्करीत्या पूर्णभाना- मेव ज्याज्ञानं येन नवयोनिंनियताः (?) स्युरित्यतस्तदुत्तरं प्रकारान्तरेण जीवाज्ञानं चोपजातिकथाऽऽह--एवमिति ।