पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ गौलाध्यायै त्रिज्यार्थी राशिज्या तत्कोटिज्या च षष्ठिभागानाम् । त्रिज्यावर्गार्धपदं शरवेदशज्यका भवति ॥ ६ ॥ त्रिज्याकृतीषुघातात् त्रिज्याकृतिवर्गपश्चधातस्य । मूलोनाष्टहृतान्मूलं षत्रिंशदंशज्या ॥ ७ ॥ गजहयगजेषु५८७८नि उनी त्रिभजीवा वाऽयुतेन १०००० संभव षत्रिंशदंशजीवा तस्कोटिज्याऋतेथूणाम् ॥ ८ ॥ त्रिज्यातीषुघातान्मूलं त्रिज्योनितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा भवत्येवम् ॥ ९ ॥ क्रमोक्रमज्याकृतियोगमूलादलं तदर्धांशकशिञ्जिनी स्यात् । त्रिज्योत्कम ज्यानिहतेर्दलस्य मूलं तद्धेशकशिञ्जिनी वा ॥ १ ॥ तस्यः पुनस्तद्वलभागकमां कोटेश्च कोट्यंशलस्य चैवम् । अन्यज्यकासाधनमुक्तमेवं पूर्वैः प्रवक्ष्येऽथ विशिष्ठमस्मात् ॥ ११ ॥ त्रिज्याभुजज्याहतिहीनयुक्ते त्रिज्याकृती तद्दलयोः पदे स्तः । भुज़ोनयुक्तत्रिभखण्डयोरै कोटि भुजर्यां परिकल्प्य चैवम् ॥१२॥ यद्दोज्यंयोरन्तरमेष्टययंस्फटिज्ययास्तछतियोगमूलम् । दलीकृतं स्याद्भुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ॥ १३ ॥ दोःकोटिजीवाविवरस्य बगों दलीकृतस्तस्य पदेन तुल्या । स्याकोटिबाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं विनाऽपि ॥१४॥ दोज्यतृतियसदलार्धभक्ता लब्धत्रिमौब्र्योर्विवरेण तुल्या । दोश्कोटिभागान्तरशिीनी स्याज्याधनि वा कानिचिदेवमत्र॥१५ स्वगोद्रेषुषङशेन ६५६९ वर्जित भुजशिंजिनी । कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु५७३विभाजिता ॥१६॥ तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी । प्रथमज्या भवेदेवं षाष्ठिरयास्ततस्ततः ॥ १७ ॥ व्यासार्धेऽष्टगुणाब्ध्यञ्जितुल्ये स्युर्नवतिर्यकः। कोटिजीवी शताभ्यस्ता मोदीतथ५२९भाजिता ॥ १८ ॥ दोज्यं स्वाद्यङ्गवेदांश ४६७ हीना तद्योगसंमिता । तदशज्या तयोश्चापि चिवरं पूर्वशिञ्जिनी ॥ १९ ॥ } &