पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिवसन | १३७ तस्वदस्र नगांशोना २२४। ५१ एवमाऽऽद्यशिञ्जिनी । ज्यापरम्परयैवं वा चतुर्विंशविमौर्विकाः ॥ २० ॥ चापयोरिष्टयोर्दीर्थं मिथःकोटिज्यकहते । त्रिज्याभक्ते तयोरैक्ष्यं स्याच्चापैक्यस्य दोर्क ॥ २१ ॥ चान्तरस्य जीवा स्यात्तयोरन्तरसंमिता । अन्यज्यासधने सम्यगेियं ज्याभावनोदित ॥ २२ ॥ समासभवन चैका तथाऽन्याऽतरभावना। आयज्याचापभागानां प्रतिभागज्यकघिधिः ॥ २३ ॥ या ज्याऽनुपाततः सेष्ठभ्यासार्धे परिणाम्यते । आथदोःकटिीधाभ्यामेवं कार्यं ततो मुहुः ॥ २४ ॥ भावन स्युस्तदश्वर्थ इष्टे स्थावले स्फुटः । स्थूलं ज्यानयनं पादयामिह तन्नोदितं मया ॥ २५ ॥ इति ज्योत्पतिः । उक्त संक्षेपतः पूर्वं ज्योषचिः सुगम च सा । सविशेषाऽधुन तत्र विशेषाद्विवृणोम्यतः ॥ १ ॥ तत्र तबदचयणां पदवीभित्यादिश्लोकपञ्चकं सुगमम् । अत्र गणितेन ज्याज्ञानार्थं मूलभूत ज्याचतुष्कॅसिद्धप्रकारभेदाऽऽह । तस्मकारो हि बीजगणिताति यया। निक्षपार्ध राशिज्येत्यादि । त्रिज्याधेन १७१९ या भिं श ३ ०दंशानों ज्या भवति । तस्याः कोटिज्या पछि ६०भाग(म् । त्रिज्यावर्गार्धपदं पश्चच. स्वारिंशनां ४५ ज्या भवति । अथ ज्यावर्गात् श्वगुणा त्रिज्या त्रिवर्गपञ्चघरतस्य मूलेन हीनादष्ट हृत् पटं त्रिंशद्देशानां षा । अथद गजहयगजेषु ५८७८ निम्नी त्रिज्ययुतेन १० ० ० ० भक्ता षडैि शदंशानां ज्या स्यात् । इति गणितलाघवम् / कोटिज्यार्धाच्चतुष्पञ्चाशद् शन ज्य । तथा त्रिज्यावर्गस्य पञ्चगुणस्य भूखें त्रिज्याहीनं चतुर्भक्तं सदश्वादशभागानां ज्या भी । तत्कोटिज्याद् द्विसप्ततिभागनाम् । '