पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोलाध्यायै ४३८ अतोऽन्यथा सार्धममाह-केमोक्रमज्येत्यदि । कोटिज्योना त्रिज्या भुज- स्योपज्या स्यात् । भुजयोभां त्रिज्या कोटयुक्रमज्या स्यात् । भुजक्रमज्यो क्रमज्ययोश्च वर्गयोगपद्दतुं भुजांशनामर्धस्य ज्या स्यात् । अथवा त्रिज्येभ व्याघवदठस्य मूढं तदर्धारुकशिञ्जिन स्याद्दिवि क्रियालाघवम् । एवमुत्पत्रज्याया अपि कोटिज्या सा तस्कोटिभागानाम् । ततः पुनरेवमन्या स्तदर्थाशक्रः साध्याः । कोटेचैवमन्याः । तद्यथा । यत्र चतुर्दश- तिब्यस्तत्र त्रिज्यार्धमष्टमं ८ ज्यार्धम् । तत्कोटिया तु षोडशम् १६ । शरवेद्दशज्या द्वादशम् १२ । अथाष्ठमात् तदर्धांशप्रकारेण चतुर्थम् ४ । तत्कोटिज्या विंशम् २ ० । एवं चतुर्थात् द्वितीयं २ द्वाविंशं च २२ । । द्वितीयाद्धं १ प्रयोविंशं च २३ । विंशतितमाद्दशमं १० चतुर्दशं च १४ । दशमात् पञ्चमं ५ एकोनविंशं च १९ । द्वात्रिंशादेकादशं ११ त्रयोदशं च १३ । चतुदेशात् सप्तमं ७ सप्तदशं च १७ । अथ द्वादशात् षष्ठ६मश्वशं च १८ । षष्ठ(तृतीय ३मेकविंशं च २१ । अश्वाद्शनवमे ९ पञ्चदशं च १५। त्रिज्या चतुर्विंशमिति । एवं किल ऍबैरयज्यासाधनमुक्तम् । इदानीं विनाऽप्युत्क्रमज्ययाऽभिनवप्रकारेणाऽऽह । त्रिज्याभुजज्यहतीत्यादि । मिज्याधुजव्याघातेन त्रिज्याकृतिरेकशोनाऽन्यत्र युता। जे चर्धिते । तयोर्मुखे । आधे भुजोनखङ्गंशात्रं स्य था । द्वितीयं भुजाह चखङ्गंशानां दलस्य । एवभवोऽप्यन्यः । तथथा। अंडमान् षोड़शं १६ पार्श्वम् । षोडशवर्षी ४ विंशे च २७ । चतुर्थाद्दशमें १६ चतुर्दशं च १४ । एवं सर्वाण्यपि । प्रकारान्तरमाह-यद्दोज्ययोरन्तरमित्यादि । इष्टार्थयोर्यदन्तरं कोटिपथोध यत् तयोर्वर्गेयमृतस्य दृढं भुजयोरन्तरर्धस्य ज्या भवति । एवमन्ययोरन्ग्रन्थाः। यथैका किल चतुर्थी ४। अन्याऽष्टमी ८ देयं । वांभ्यां द्वितीया ३ सिध्यति । द्वितीयचतुर्थभ्यां प्रथमे १ त्यादि । तथा दोःकोटिज्ययोरन्तरवर्गदठस्य मूढं दोःकटिभगान्तरार्धस्य ज्या स्यात् । यथाऽऽनी ८ दोज्थं । षोडशी १६ कोटिज्या। ताभ्यां चतुर्थी ४ स्यादित्यादि । अब मूल्ग्रहणक्रियया विनाऽपि दोनोटिभगान्तरध्यानशनमाह-दोज्य ॐातेरित्यादि । दोष्यवर्गस्त्रिज्यार्धेन भङ्गः । तस्य त्रिज्ययाथ विवरं दौको