पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्परिषसना। १ ३९ थन्तरस्य ज्या स्यात् । कानिचिदेवमत्र ध्यार्धानि साध्यानि । तद्यथा । यत्र किट त्रिंशज्ज्यार्धानि तत्र त्रिज्यार्ध दशमम् १० । तक्कोटिज्या विंशतितमम् २० । शरदशज्या पधम् १५ । षत्रिंशदंशज्या द्वादशम् १२ । तत्को टिज्याऽश्वादशं १८ ज्यार्धम् । अष्टादशभागानां ज्या षष्ठम् ६ । वत्कोटिज्या चतुवंश २४मिति । उमोत्क्रमज्याछतियोगमूळादित्यादिना पूर्वोक्तप्रकारेण दृश्शमात् पञ्चमम् ५ । तरकोटिज्या पञ्चविंशम् २५ । एवं द्वाणात् षष्ठं ६ चतुर्विंशं २४ च । षष्ठात् तृतीयं ३ सप्तविंशं २७ च । अष्टादशानवम ९ मेकविंशं २१ च । एतान्येवनेन प्रकारेण सिध्यन्ति नान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ययोरन्तरमित्यादिप्रकारेण । अतोऽत्र पञ्चम५मेका दोज्य नवम९पन्या । आभ्यां यदोर्युयोरन्तरमित्यादिना प्रकारेण भुजयोर- न्तरार्धस्य योत्पद्यते । तच्च द्वितीयं २ ज्यार्धम् । तकोटिज्याऽष्टाविंशम् २८॥ आभ्यां क्रमोक्रमज्याछवियोगमूळाह्यमित्यादिप्रकारेणाऽऽर्चा १ चतुर्दशं १४ च । एवंमन्यांश्चतुर्दश सिध्यन्ति । अथ ज्याभावना । सा च वेध । एका समासभावना । अस्याऽन्तरभाविना। तदर्थमाह-खगोद्रेषुषङशेनेत्यादि । यत्र किल वसुत्रिवेदी ३४३८तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काच- नेष्टं भुजज्या तकोटिज्या च पृथक् स्थाप्या। भुजज्यं स्वनवंबंडिषुरस ६५६९ विभागेन रहिता कार्या । कोटिज्या तु शगुणा त्रिसप्तपञ्चभि ५७३ दः भज्या । तयोरैक्यं तदश ज्या । अन्तरं पूर्वीच्या स्यात् । यथा त्रिज्यार्धे त्रिंश संख्याकं ज्यार्धम् ३० । ततः समासभावनयैकत्रिंशत्सख्यम् ३१ । तस्माद् द्वात्रिंशत्संव्यमित्यादि । अन्तरभावनया त्वेकोनत्रिंश २९मष्टाविंश २८मित्यादि । पूर्ण दोज्यं कोटियां त्रिज्यां च प्रकल्प्य प्रथमं १ खण्डमेवं षष्टिः ६०स्यात् । अथ यदि सैव त्रिज्या चतुर्विंशतिज्यधनि तर्जुमाह-कोटिजीवाशताभ्य स्तेत्यादि । अत्रापि त्रिज्यार्धमष्टमं ८ ज्यार्थं सा भुजया । १६ षोडशं कोटिज्या सां कोटिज्या शतगुणा गोखतिथि १५२९भाजिता । या तु दोज्य सा तु निजेन सप्ताङ्गवेदां४६७शेन हीना कार्या । यदि तयोरैक्ये क्रियते तदा नवमं ९ ज्याधं भवति । यथन्तरं तदा सप्तमं ७ स्यात् । एवं समा-