पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ २ शौलाध्यायै ~ सभवनय नवमाद्दशमं १९ दशमादेकाश ११ मित्यादि । तथाऽन्तरभवनय सप्तमात् षष्ठं ६ षष्ठात् १ञ्चम्५मित्यादि । एवं प्रथमं १ सप्तांशनतत्त्वज्ञ मितं भवति । अथवा पूर्णी ० दोषी त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथाऽपि तदेव । ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति । अथवा त्रिज्यां दोर्या प्रकल्प्य पूर्णं कोटिज्यां च प्रकल्प्य साध्यते तदा त्रयोविंश २३मुत्पद्यते तस्मादन्तरभावनया द्वाविंशम् २२ । ततोऽप्येकविंशम् २१ ।। एवमाखिलान्यपि निष्पाद्यन्ते । अथ भावनामाहवपयोरिष्टयोरित्यादि । इष्टपोथापयोरें दोयै ते कर्म भूमौ स्थाप्ये । तयोरधस्तात् कोटिज्ये च । ततः प्रथमकोटिज्या द्वितीयदर्येण गुण्या । ततो द्वितीयकोटिज्या प्रथमदर्थेया गुण्या । वे अपि त्रिज्यय भाष्ये । फल्योः समासश्चपैक्यभुजस्य' ज्या भवति । अन्तरं . चापान्सरस्य या भवति । इयं सिद्धयातोऽन्यथासाधने भावना । तद्यथा तुल्यभावनयों मथ मज्यार्धस्य प्रथज्याधेन सह समासभावनया द्वितीयम् २। द्वितीयस्य द्वितीयेनैवं चतुर्थ४ मित्यादि । अथातुर्थभावनया । द्वितीयतृतीययोः समासभावनया पञ्चमम् ५। अन्तरभावनया प्रथमं १ स्यादित्यादि । अथेष्टव्यासायै ज्याज्ञानार्थमाह--आद्यज्याचापभागानामित्यादि । यावद्भि रंगैरेका ज्यां लभ्यते त आद्यज्याचषांशाः । प्रतिभागज्यकाविधिरिति । त्रिस प्तपञ्चभि५७३र्भक्तेस्यादिना प्रागुक्तप्रकारेणैकभागस्य ज्यामानीय तद्भावना भागद्वयस्यैवं तेषां भागानां ज्य साध्या साऽभीष्टत्रिज्यय हता ववनलाब्धिव ह्निभि ३४३८र्भक्ता प्रथमृष्या स्यात् । तस्यास्तयैव सह भावनया द्वितीयाद्याः सिध्यन्ति । इति ज्योत्पातवासना । म०डी०-नन्विदमर्थान्तरमहर्गामीतग्रहश्य मध्यत्वं कुत इति प्रश्नोत्तरभूतस्पष्टक्रियो पपत्तिकथनस्याऽऽवश्यकत्वादित्यतः फक्किकयाऽऽह~ इति ज्योत्पत्तिरिति. । तत्झथ नमपि ज्याधीनं स्पष्टक्रियाया ज्योपजीव्यत्वादतः प्रथमोपस्थिता ज्योत्पत्तिः प्रति शता निरूपितेति नार्थान्तरमिति भावः ॥ १ ॥ अथ प्रसङ्ग संगत्या ज्योत्पत्तिर्मुलकृत्कृत की व्याख्यायते युक्तियुता प्रन्थान- न्तर्गता मया॥१॥ तत्र प्रथमं तदारम्भं सप्रयोजनमार्यया प्रतिजानीते-आचार्याणामिति ।