पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ भोलाध्याये. भeडी०-अथ प्रतिशतेनाऽऽनयनेनैकदिसणैकराशीनां ज्यासाधनमार्ययाहप्रियार्थ मिति । पूर्व प्रतिपादनात्स्पष्टार्थम् ॥ ६ ॥ अंथाऽऽर्यया षत्रिंशदंशज्यासाधनमाह-त्रिज्येति । व्रिज्यावर्गस्य वर्गः पञ्चगुणितस्तन्मूले पश्चगुणितव्रिज्यावर्गा हीनोऽष्टभिर्भक्तः फलमूलं षट्रत्रिंशदंशानामज्या स्यादित्यर्थः । अत्रोनस्थाने युतावधारणेन द्विसप्तति- भागंज्या स्यादिति ध्येयम । अत्र लक्ष्मीदसमिश्रत्रिज्यञ्चस्यैकराशिंज्यात्वानुद्गैत्रिज्या वर्गपादपत्रिज्यावर्गद्विशताष्टमशतुल्यः । केवलेष्टगुणितभाज्यहराभ्यां फलयोस्तुल्य त्वात् । तंत्र त्रिज्यांबर्गद्वघातरूपभाज्यः प्रकारान्तरेणाऽऽनीतों द्विगुणो भयो भाज्योनो भाज्य इति वियोजकभाज्यस्य भाज्यवर्गमूलरूपत्वादिगुणौ भाज्य भाज कंवर्गमूलेन हीनो भाज्यः स्यात् । तथा चतुर्गुणत्रिज्यावर्गत्रिज्यावर्गवर्णचतुषतान्मूलेन हीनो भाज्यः स्यादित्ययमष्टभक्तः फलमूलमैकराज्येति सिद्धम् । एवं तत्कोटि- राशिंज्याय विराज्ञित्वाविंशशिज्यवर्गरिव्रज्यावर्गनिघतचतुर्थांशरूपः । अत्र भार्य त्रिगुणो भाज्यवर्गमूलरूपभाज्योनो द्विगुणो भार्यः स्यादित्ययमष्टभक्तो द्विाशिंज्या- धर्गस्तेन त्रिज्यांचंगें नवगुणत्रिज्यावर्गवर्गनवघातान्मूलेऽष्टहीनों भक्तः फलमूलं द्विरो शिज्या सिद्ध । तथा चैकीरेंकड़िाइयोज्थसाधने गुणकौ चतुर्नवभितौ । तद न्तरं प्रति तदन्तरोगैत्रिंशन्मितैः पञ्चगुणकान्तरं तदा घेईलैः किमित्यनुपातञ्च न्थमेकः । अनेनैकमुशिज्यासाधनाश्रितचतुर्मितो गुणकों युतः घइत्रिंशदंशानामुक्तरीत्या ज्यासाधनार्थं पञ्चगुणसिद्ध नवषभगान्तरेणैकमितगुणान्तरासङ्गयोक्तरीत्या द्वादशां शज्यासधनार्थं गुणस्यैकमितवादुक्तरीत्या तदंशानां ज्याभावापरेर्नार्वत्यासन्नांशन ज्यायात्रिज्याधिकापत्तेश्चोक्तमिदमनुपपन्नमिति वाच्यम् । । उक्तप्रकारस्य त्रिंशष द्विभागलकत्वेन तदभ्यन्तरस्थितांशानामुक्तरीत्या ज्यासाधनादन्यथा त्रिदश गुणहरणेनोक्तरीत्या ज्यासाधनादन्यथा । त्रिदशगुणग्रहणेनोक्तरीत्या चतुर्विंशति षट्षष्यंयोज्यसाधनकथनापतेः । न चैवं द्विचत्वारिंशंदंशांदीनां षडादिगुणग्रहणेन ज्यासाधनंहूधनापालिरिति वाच्यम् । ज्यानां क्षेत्रसंबन्धाद्वर्गतन्मूलद्वारा तत्साधनस्य युक्तत्वेनात्र त्रैराशिकाप्रवृत्या हठात्तदभ्युपगमेन यथांशबाहुल्यं तथाऽन्तरपातावित्युष पतिमालपन्ति । तत्र द्विगुणधङ्गुष्ठाभ्यां त्रिज्यावर्गाभ्यामष्टमांशमूलयोरे द्विराशिज्या- स्वासदनुरोधेन सार्धसप्तत्रिंशदंशानां त्रिगुणस्य त्रिज्यावर्गस्याष्टमांशान्मूले सूक्ष्मज्या- सिद्धिप्रसङ्गात् । धटत्रिंशवंशज्यायाः साधनोपपन्नेः सूक्ष्मत्वेन प्रतिपादयिष्यमाणत्वा। स्थूलत्वभोवाच । यत्तु त्रिज्याविंशत्यंशमष्टादशभागोरक्रमज्यामङ्गीकृत्य व्यासा उँछलेनाच्छरसंगुणात्युक्तरीत्याऽष्टादशांशानां क्रमज्यावर्गः । त्रिव ३९ अस्मादोज्य ४९९