पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थोपचिवसनां । १४३ म०डी०-तिथ्यसिदलार्धभक्ता लब्धत्रिमौव्यैर्विवरेणतुल्या । वोःकोटिभागान्तरसिद्धिी स्यादिति वक्ष्यमाणप्रकारेण चतुष्पञ्चाशदशज्या ब्रुिव० २५९२१एतद्गनत्रिज्यावर्गः ४०००० षत्रिंशदंशज्यावर्गः । त्रेिव १४०७९। अत्र गुणहरौ सहस्रपञ्चकेनापवर्यं ह्रस्था ४०० १०१ ॥ नेऽट् ८ गुणस्थाने धभागोनतानावयवयुतं द्वयं २ ४५ । ५० अनेन गुणके नोत्पन्ना षत्रिंशदंशज्याऽतिस्थूला । अतो गृहीतो गुणकः षड्भागोनषश्चत्वारिशं- दवयवाधिकं ( द्वयं २ ।। ४५ । ५० अनेन गुणेन इष्टयुक्तेन निधन इत्युक्तरीत्या पञ्चमितो गुणकः कृतः । अत उक्-त्रिज्याकृतीषुघातादिति । अत्राभीष्टघ्नगुण ऊनः कार्यस्तत्रेष्टषड्भागाधिकचतुर्दशवयवयुतं यमिदं पञ्चानां मूलम् । ततो वर्गेण वर्ग गुणयेदित्यनेन पञ्चगुणस्य त्रिज्यावर्गस्य मूलेनेष्टनगुण्यात्मजेन हीनः . कैवलगुणाङ्कगु णितो भज्यः सिद्धोऽयमष्टभक्तः फलमूलं धत्रिंशदंशानां ज्योपपनेत्याहुस्तश्च । त्रिज्या विंशत्यंशस्याष्टादशांशोत्रमज्यात्वे युक्थभावात् । भवदुक्तरीतिसिद्धगुणकेनानेन २१४८ ॥ ५६ । ५२ । ४८ घट्रत्रिंशदशज्याया असिद्धौ कारणाभावान्न भव कल्पितगुणकेनानेन . २ । ४५ । ५० तज्ज्यायाः सूक्ष्मत्वसिद्धौ प्रमाणाभा- वर्च ॥ ७ ॥ अथ लघुभूतप्रकारेण तत्सवनं चतुष्पञ्चाशदशज्याज्ञानं चाऽऽर्ययाऽऽह-- गजहयेति । त्रिज्याऽष्टसप्ततियुतऽष्टशताधिकपञ्चसहस्त्रेण गुणिता दशसहड्रेण भक्त फलं लघुभूतप्रकारेण घट्त्रिंशद्भागानां ज्या । तत्कोटिज्या षत्रिंशदंशज्यावर्गेनात्त्रि- ज्यावर्गान्मूलमित्यर्थः । चतुःपञ्चाशदंशानां ज्या स्यात् । अत्रोपपत्तिः । पञ्चगु णितस्य त्रिज्यावर्गवर्गस्य मूलं त्रिज्यावर्गः पञ्चमूलगुणिततः। तंत्र तन्मूलं सावयवं सूक्ष्मासनं २११५ । १० । अनेन पञ्चगुणितत्रिज्यावर्गहतो जातत्रिज्यावर्गः पञ्चमूलोनपञ्च २ । ४५ ३ १७ गुणितः अयमष्ठभक्तः फलमूलं ज्या । तत्र लघत्रस्त्रिज्यावर्गमूलं त्रिज्या ( पत्रमूलोनपञ्च २ । ४५ । ५०. मूलेन सावयवेन सूक्ष्मासनेन पादोनचत्वारिशच्चयवादधिकेनैकेन १ । ३९ । ४५ । गुणिता अष्ट- मूलेन सूक्ष्मासनेन . द्विचत्वारिधाववयवाधिकैकोनपञ्चाशदवयवाधिकद्वयेन २ । ४९ । ४२ भक्तेति सिद्धम् । अत्रं सावयवाद्गुणनभञ्जनयोः ’ प्रयासाधिक्यात्माणैितौ लाघवाद्गुणहरौ ५९८५ । १०१८२ । अत्रापि भजनसौकर्यार्थमयुतमितहरं भूत्वा तत्पञ्चाशद्गुणो गजहयगजपञ्चमितः । आसन्नमूरूगर्भितत्वादेतदानयनं सूक्ष्मासक्षमित्यु पपन्नं भजहयेत्यादि ॥ ८ ॥ अथार्धाशज्यानयनेनाष्टदशांशाभां यासिद्धावपि पूर्वोक्तज्याया उपपतािसि कालवा अपि न तथास्वपतिभालाऽवाच्यादृशभागानां जीवासाधनं षष्ट्रशिदंशष्योपीयभूतर्थयात्रिज्यति।