पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थोयंतिवेंसन। १४५ १०ई०-४दं द्विगुणं दशास्रभुजः। या २ ! अस्मादुक्तप्रकारेणाव्यक्तरत्रिज्यावर्गः याव ४ यात्रि २ । अयं त्रिज्यावर्गेण सम इति समशोधनात्पक्षौ ग्रव ४ यात्रि २ त्रिव १ । अनयोर्गुलार्थे चतुर्गुणितौ त्रिज्यावर्गयुतौ स्यक्तपक्षे त्रिज्याकृतीषुषा व्यक्तप तु याव १६ यात्रि ८ त्रिव' १ अनयोर्मूले तत्राव्यक्तपक्षमूलं या ४ बि १ व्यक्त पक्षमूढं त्रिज्याकृतीषुघातमूलमनयोः पुनः समशोधनादातं यावत्तावन्मानं मूलं त्रिज्यो- नितं । चतुर्भक्तमितीयमेव(ष्टादशभागज्येत्याहुः । लक्ष्मीदासमिश्रास्तु पञ्चविंशतिगुणात्रि ज्यावर्गान्मूर्ते पञ्चगुणात्रिज्यातुल्यं त्रिज्योनं चतुर्भक्तं त्रिज्यावर्ग इत्यतो नवतिभागज्यासिन्द्धे त्रिज्यावर्गस्य पधावतिर्गुणस्तद SEादशभागज्यासिदौ तस्य को गुण इत्यनुपातात्पश्चणु णक इत्युपपन्नमुक्तमित्याहुस्तन्न । दशगुणकेनोक्तरीत्या षत्रिंशदंशज्यासिद्ध्योपचेः । यत्र पञ्चदशांशज्या गगनाङ्कनाग इति त्रिज्याचतुर्थाशदधिकष्टिादशभागज्या भत्रि तुमर्हति । अतो येन गुणत्रिज्याचतुर्थाशोऽष्टादशभागज्या वास्तवा स्यात्प्रमाणं यावत्तावप्रकल्प्याटव्यष्टादशशज्याया अस्या यात्रि१ तत्त्वाविभक्त असवः कला वेति गणितप्रकारेणाष्टादशांशज्या तुल्यरूपैरोभिः १०६२ साम्यङ्करणेन लब्ध- गुणकः १ । १४ । १० । अयं सैकः २। १४ । १० । पश्चानां मूलमतस्खिज्य- कृतीषुघातान्मूलं सैगुणगुणितगुण्य इत्ययं रूपमितेष्टगुणितगुण्येन त्रिज्यामितेन नि श्चतुर्भक्तः फलमष्टादशांशानां ज्योपपत्याहुस्तक के गणितप्रकारेणाष्टादशtज्यायाः सूक्ष्मत्वाभावात्तत्साम्यकरणसिद्धगुणकस्यापि सूक्ष्मत्वाभावादस्य प्रकारस्य सूक्ष्मत्वान् नुपपतेः ॥ ९ ॥ अथेतरज्याज्ञानार्थमधेशकज्यानयनप्रकारावुपजातियऽऽह--क्रमोत्क्रमेति । पूर्व व्याख्यातम् ॥ १० ॥ अथोक्तरीत्या तत्संबन्धिनामभीष्टांशानां ज्या साध्येतिवदना(न्)गणितप्रकारेण ज्यान- मनमुपसंहरंश्चेन्द्रवज्रया स्वकल्पितं ज्यनयनं प्रतिजानीते--तस्या इति । पूर्वार्ध व्याख्यातम् । एवमधेशकज्यासधनप्रकारेणान्यज्यकासाधनम् । सर्वे कैकत्रिराशिंज्याभ्य इतरस्वसंबन्ध्यभीgज्यानां साधनम् । पूर्वंव्रह्मगुप्तलघ्वार्थभष्ठा दिभिरुक्तं नैतन्मत्कल्पितमित्यर्थः । ननु पूर्वोक्तज्योत्पत्तिकथनेन तव को वोकर्ष इत्यत आह--प्रवक्ष्यं इति । अथ पूर्वोक्तज्यासाधनं सूक्ष्मत्वेन कथयिष्ये ॥ ११ ॥ अथ प्रतिज्ञातं ज्यासाधनमुपजातिकथाऽऽह--त्रिज्येति । त्रिज्याभुजज्ययघातेन त्रिज्याकृतिरेकेत्रोना परत्र युता । तदर्थयोर्गुले । १९