पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६५ गलध्याये- अs७-भुकोनत्रिभस्याधीशानां था प्रथममूलम् । परं च भुजयुक्तत्रिभस्याधीशानां ज्या कोटिं यद्भजज्ययोक्तप्रकारेण ज्याद्दयमानीतं तद्भुजज्यासंबन्धिकोटिज्या- मित्यर्थः । भुजङ्गयां करुपयित्वा । एवमुक्तप्रकारेण ज्यायम् । कोट्यंशन- धृतनवत्यधीशयोः क्रमेण ज्या स्थाश्चकारासेभ्योऽपि प्रत्येकं ज्याद्यभुक्तरीत्येति सर्वा अभीष्टा ज्या उत्पादनीया इत्यर्थः । तद्यथा । शून्यभुजांशेभ्य उक्तरीत्या पश्चच . त्वारिंशदंशानां ज्या । अस्याः सार्धद्वाविंशतिसार्धसप्तषष्ट्यंशंयोज्ये प्रकृते षडष्टादशे । षष्ठाध्वमपञ्चदशे। अष्टादशतृतीयैकविंशे । एकराशिज्याऽष्टमम् । अष्टमात्षोडशम् । । षोडशाच्चतुर्थविंशे । चतुर्थाद्दशमश्चतुर्दशे । विंशद्वितीयद्वाविंशे । दशमात्सप्तदशे । चतुर्दशत्पद्यमैकोनविंशे । द्वितीयादेकादशत्रयोदशे । द्वाविंशदेकशयोविंशे । एवमन्यत्रापि शोध्यम् । अत्रोपपत्तिः । भुजयोनबिज्यारूपतत्कोट्युत्क्रमज्यायाद्वि- ज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदर्धाशक सिञ्जिनी वेत्यनेन कट्यधीशानां ज्यासाश्रुने भुजयोनत्रिज्यायास्त्रज्यागुणने भुजज्याघातोनाव्रज्यावर्गस्तद्दलमूलं भुजोनत्रि भरूपकटैरर्घशन ज्या । अस्या वर्गस्तु भुजज्यात्रिज्याघातनस्य त्रिज्यावर्ग . स्यार्धमनेन समच्छेदविधिना त्रिज्याचणं हीनः । कोटयधीशानां कोटिज्यावग. भुजज्यात्रिज्याघातयुक्तस्य त्रिज्यावर्गस्यार्धमस्य मूलं कोटयचूंशानां ये कोट्यंश भुजांशोननवतीनामधननवतिरूपा उक्तरीत्या भुजांशयुक्तनवतेरर्धत्वेन परिणतास्तेषां ज्येत्युपपनं त्रिज्याभुजज्याहुतिहीनयुक्ते इत्यादि ॥ १२ ॥ अथाभीष्टभुजांशद्वयान्तरार्धाशनां ज्य नयनमुपजातिकयाऽऽह -यद्दोर्थयोरिति । स्वाभिमतथोभुजज्ययोर्यदन्तरं तद्भुजसंबन्धिकोटिज्ययोश्च यदन्तरं तयो रन्तरयोर्वीर्गयोर्योगस्य मूलं तस्यार्धभुजयोरन्तरार्धाशनां जीवा स्यात् । एवमुक्त प्रकारेण कोटिज्याप्रकारेण चानेकधा जीव । सर्वाः प्रकारान्तरेण भवन्तीत्यर्थः । परस्परभुजज्याभ्यामनेन प्रकारेण सिद्धा अपि पुनः सिध्यन्तीत्यनेकधेत्यनेन सूचि तम् । यथा हि । शून्यत्रिज्यामितभुजयाभ्यामुक्तप्रकारेण द्वादशी ज्या । अस्याः मठी तत्कोटिज्याऽष्टादशी । अस्या नवमी तृतीया । कोटिज्यायाः पञ्चदशी । एक विंशी । अष्टमात्षोडशं चतुर्थं विंशमित्यादि । ननु क्रमो ऽष्टमज्याकृतियोगमूलाद्वलं तदर्धाऽकसिीनी स्यादित्यनेनोक्तप्रकारस्य तुल्यत्वाद्भुजज्ययोरन्तरं कोटिज्ययोश्चान्तरं यथायोग्यं भुजांशद्वयान्तरांशानां । कथमन्यथा तद्वर्गयोगपददलस्य तद्दशांशान्तरार्धाश जीवत्वसिद्धिः । न चेष्टापत्तिः । ज्योनत्रिज्याया उत्क्रमज्यात्वेन भुजज्यान्त रस्य कोटिज्यान्तरस्य वोक्रमज्यात्वासिदे । एवमेव तयोः क्रमज्यात्वाभावः । अन्यथा