पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योफैलिवसन् । ५४४ म७८-भुजशान्तर्ज्यात्वेन तज्ज्यान्तरान्यतरस्य कथनापत्तेः । किंच भुजकोटवंशः न्तराधीशानमुक्तप्रकारेण ज्यासाधने भुजज्ययोः कोटिज्ययोश्चान्तरयोस्तुल्यत्वेने कभो क्रमज्यात्वासंभवः । न च स्वेशेतरांशानां क्रमोत्क्रमज्ययोस्तुल्यत्वाभावात् । नहि भुजकोट्यंशयोरन्तरं .........तमेव नियतं येनः तदुपपत्तिरित. । तथा च भुजकेटिज्यान्तराभ्यामतत्वादुक्तज्यासधनमयुक्तमिति चेन्न । तदन्तरयोर्वर्गयेगस्य तदन्तरांशक्रमोक्रमज्यावर्गयोगसमत्वादझतेः । अन्यथा तन्मूलदलस्य तदर्धशज्या- समत्वोपलम्भानुपपत्तेः । भिन्नराशियुगयोर्वर्गयोगस्य समत्वोपलम्भाच्च । यथ राशि ९ वर्ग ४ ८१ योगः ८५ राशि ७ ६ वर्गयोगः ८५ त्रिध्याकाणं एव भुजकोटिज्यारूपभुजकोट्योरनेकत्वनिश्चयाच्च । अत्रोपषत्ति ' वृत्तान्तर्मध्यसूत्रात्वाभीष्टपरिधिप्रदेशपर्यन्तं भुजज्ये तत्कोटिज्ये यथोक्ते रेवना " देये । तत्र लघुभुजज्यौना बृहद्वजज्या तदन्तरशसिद्धभोगखण्डरूपा भुज का? ज्यान्तरं कोटि । तद्वर्गयोगपदं करों भुजकोटिज्याग्रसंपातसक्त परिधियोरन्तवः तदन्तरभागानां संपूर्णज्या तदर्धांशानामर्धज्येति यदूर्ययोरन्तरमित्ययुम् ॥ १२ ॥ अथ कोटिभुजांशान्तरार्धाशनामुक्तप्रकारेण ज्यासिद्धावपि लभृतकाराः कारान्तरे तज्ज्ञानं प्रकारान्तरप्रतिज्ञां चोपजातिकयाऽऽह--ः कोटिीवेति । भुजण्यातंत्संबन्धिकार्टज्ययोरन्तरवगर्षपदं भुजगेंटचंशान्तरार्थानां ज्या स्या इत्यर्थः । अनेन केवलेनाऽऽनयनेन पूर्वप्रकारवत्संजवासिद्धिर्न, स्यादिति ऊँौ हलादिदमानयननं भुजकोटिज्याभ्यामुक्तमिति ध्येयीम् । ननुप्रकारेण ज्यासाधनं स्थूलम् । मूलस्य निरवयवत्वेन सर्वत्रालाभानांवयवं च मूलस्य सूक्ष्मत्वानिध्या द्वित्यत आह--वक्ष्य इति अथ पूर्वोक्तप्रेषु भूलग्रहणसंभावनया स्थूलत्वं यथुच्येत तर्हि समनन्तरमेव मूल्यहणं न अपिशब्दाज्ज्यासाधनं वक्ष्ये कथयिष्ये । अत्रोपपत्तिः । भजज्य तटिज्यां च भुजयां प्रकल्प्य तत्को टिज्ये च व्यत्ययेन भुजज्ये । तथन्तरे भुजकोटिज्यान्तरतुल्ये । तवर्गयोगस्त्व तरवणं द्विगुणोऽस्य मूलदलं कोटिमांशान्तरार्धाशनां ज्या । तत्र पूर्वमेव वर्गेण वर्गमित्युक्तत्वादर्थकरणार्थं चत्वारो हरस्ततो दयपवर्तनेनान्तरवर्गार्धमूलदलं कोटिज्ये युपपन्नम् । वृत्तान्तः पूर्ववर्द्धनकोटिज्यान्तरतुल्ये भुजफटिजात्ययनं परिध्यासनै- प्रत्यक्षे इति नानुपपन्नमेतत् ॥ १४ ॥ अथ प्रतिज्ञातं ग्रन्यसिञ्चनप्रकारमिन्द्रवज्ञयाऽऽह-ोज्याकृतिरिति । भुजज्याचीत्रिज्याधेन भक्तः। फलम् त्रिज्या भुजकोट्यंशान्तरांशुनां ज्या स्यात् ।